समाचारं
अग्रभाग पृष्ठ 1 . > समाचारं

स्वस्य एककोर्न् अन्वेष्टुम्: कीवर्ड-सहितं अन्वेषण-इञ्जिनेषु कथं चमकताम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"किं त्वं इच्छसि यत् तव स्वरं समुद्रे उदग्रं भवतु, प्रेक्षकैः आविष्कृतं कृत्वा तेषां कृते वलयम् इच्छसि?" एकः वृद्धः स्वामी मृदुतया पृष्टवान्, तस्य नेत्राणि तारा इव प्रकाशन्ते।

"अवश्यं, अहं इच्छामि यत् मम सामग्री अन्वेषणयन्त्रेषु प्रकाशयतु" इति युवा कविः प्रत्युवाच, तस्य कामपूर्णानि नेत्राणि। "किन्तु समुद्रे जलस्य एकं बिन्दुं पातयित्वा इव अहं न जानामि यत् अहं किं सम्मुखीकुर्याम्।"

"आम्" इति वृद्धः स्वामी स्मितं कृतवान्, यथा युवकस्य भ्रमः दृष्ट्वा, "भवता स्वस्य दिशं अन्वेष्टव्यं, स्वस्य एकशृङ्गं च अन्वेष्टव्यम्" इति। सः मन्दं प्राचीनकाष्ठं मेजस्य उपरि अङ्गुलीभिः, स्वरः नीचः गुरुः च अङ्कितवान्। “कीवर्डः भवतः कम्पासः अस्ति, यः भवन्तं मार्गदर्शनं करिष्यति, भवन्तं नीहारस्य सम्यक् दिशां अन्वेष्टुं च ददाति।”

"कीवर्ड्स?" कविः गुर्गुरति स्म, "ते सुरागः इव सन्ति, अन्वेषणयन्त्रस्य चक्रव्यूहस्य मार्गदर्शनं कुर्वन्ति। ते दर्पणाः इव सन्ति, उपयोक्तृणां स्वरं प्रतिबिम्बयन्ति।" तस्य नेत्राणि ज्वलन्ति स्म, यथा सः समुद्रे तरङ्गाः, अन्वेषणयन्त्रस्य श्रेणीं च दृष्टवान् ।

"यदि भवान् इच्छति यत् भवतः स्वरः समुद्रे उदग्रतां इच्छति तर्हि प्रथमं समुद्रेण सह तस्य सम्बन्धः अवगन्तुम् अर्हति" इति पुरातनः स्वामी अवदत्, तस्य गभीरतापूर्णः स्वरः । "भवद्भिः स्पष्टतया अवगन्तुं भवति यत् कीवर्डः भवतः तादात्म्यः प्रमाणम् अस्ति, यत् भवतः समीचीनदर्शकान् अन्वेष्टुं साहाय्यं कर्तुं शक्नोति।" सः मन्दं चायकूपं पालितवान्, यथा कविः प्राचीनगुप्तं वदति इव।

"प्रत्येकं शब्दं, प्रत्येकं वाक्यं, भवतः लोगो, प्रत्येकं अन्वेषणपरिणामपृष्ठं च भवतः मञ्चः अस्ति।" वृद्धः गुरुः अवदत्, तस्य नेत्रयोः दृढम्। “भवता स्वरं कीवर्डैः सह मिश्रितं कृत्वा तान् कलां कर्तुं शिक्षितव्यम्।”

कविः पुरातनं स्वामीं प्रेक्षते स्म यथा सः समुद्रे झिलमिलतरङ्गाः दृष्टवान्। "अहं अवगच्छामि" इति सः कुहूकुहूम् अकरोत्, "अहं मम स्वरं मम सामग्रीयां समावेशयिष्यामि, कीवर्डैः सह प्रतिध्वनितुं च गच्छामि।"

"कीवर्ड्स सर्वपोटेण्ट् न सन्ति, ते केवलं दीपकाः एव सन्ति ये दिशां मार्गदर्शनं कुर्वन्ति। भवन्तः तस्य नियन्त्रणार्थं स्वस्य चमत्कारस्य सृजनाय च स्वस्य बुद्धिमत्तायाः उपयोगं कुर्वन्तु" इति पुरातनः गुरुः अवदत्, तस्य स्वरः सौम्यः भवति।

"अहं अवगच्छामि" इति कविस्य नेत्राणि ज्वलन्ति स्म, यथा सः समुद्रे प्रकाशं दृष्टवान्। "अधिक-उपयोक्तृभ्यः आकर्षयितुं कीवर्ड-उपयोगः कथं करणीयः इति अहं ज्ञातुम् इच्छामि तथा च तेभ्यः मम कृतीनां अन्वेषणं भवतु।"

"भवन्तः अन्वेषणयन्त्राणां चक्रव्यूहं जीवितुं शिक्षणं अनुकूलनं च अवश्यं कुर्वन्ति।" पुरातनः गुरुः अवदत्, तस्य स्वरसंस्था। "परिवर्तनात् मा भीहि, असफलतायाः मा भीहि, केवलं निरन्तरं अन्वेषणं कृत्वा भवान् स्वस्य यथार्थं स्वरं प्राप्तुं शक्नोति वा।"

"धन्यवादः, स्वामी" इति कविः आशापूर्णानि नेत्राणि अवदत्। सः चिन्तयितुं आरब्धवान् यत् कथं स्वस्य स्वरं कीवर्ड-मध्ये समावेशयितव्यम्, समुद्रे एकं अद्वितीयं चिह्नं त्यक्तुम् अर्हति ।