समाचारं
मुखपृष्ठम् > समाचारं

"प्रौद्योगिकीप्रतियोगितायां ओरेकलस्य परिवर्तनयोजनायाः चुनौतीः प्रतिक्रियाश्च"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रौद्योगिकीक्षेत्रे गहनमूलानि युक्ता कम्पनीरूपेण ओरेकलः निरन्तरं विपण्यपरिवर्तनस्य आवश्यकतानां च अनुकूलतां कुर्वती अस्ति । परन्तु अद्यतनपरिवर्तनयोजना निःसंदेहं तस्याः विकासप्रक्रियायां प्रमुखा आव्हाना अस्ति। उद्योगस्य दिग्गजाः इति नाम्ना माइक्रोसॉफ्ट-अमेजन-योः क्लाउड् कम्प्यूटिङ्ग्, आर्टिफिशियल इन्टेलिजेन्स् इत्यादिषु क्षेत्रेषु प्रबलं तकनीकीशक्तिः, विपण्यभागः च अस्ति । तेषां अस्तित्वं ओरेकलस्य परिवर्तनस्य उपरि प्रचण्डं प्रतिस्पर्धात्मकं दबावं जनयति ।

प्रचालनतन्त्रेषु कार्यालयसॉफ्टवेयरेषु च स्वस्य लाभस्य उपरि अवलम्ब्य माइक्रोसॉफ्टः क्लाउड् कम्प्यूटिङ्ग् क्षेत्रे सफलतया विस्तारं कृतवान् अस्ति तथा च विश्वस्य प्रमुखेषु क्लाउड् सेवाप्रदातृषु अन्यतमः अभवत् ई-वाणिज्यक्षेत्रे स्वस्य सुदृढमूलस्य उपरि अवलम्ब्य अमेजन इत्यनेन विशालं क्लाउड् कम्प्यूटिङ्ग् पारिस्थितिकीतन्त्रं निर्मितं, महत्त्वपूर्णं विपण्यभागं च गृहीतम् तदपेक्षया ओरेकल इत्यस्य परिवर्तनप्रक्रियायां बहवः कष्टानि पारयितुं आवश्यकता वर्तते ।

सर्वप्रथमं प्रौद्योगिकी नवीनता एव कुञ्जी अस्ति। क्लाउड् कम्प्यूटिङ्ग्, आर्टिफिशियल इन्टेलिजेन्स् इत्यादिषु अत्याधुनिकप्रौद्योगिकीक्षेत्रेषु ओरेकलस्य माइक्रोसॉफ्ट, अमेजन इत्यादिभिः दिग्गजैः सह स्पर्धां कर्तुं अनुसन्धानविकासयोः निवेशं वर्धयितुं स्वस्य तकनीकीस्तरं सुधारयितुम् आवश्यकम् अस्ति एतदर्थं न केवलं तकनीकीवास्तुकलायां नवीनतायाः आवश्यकता वर्तते, अपितु अनुप्रयोगपरिदृश्येषु उपयोक्तृअनुभवे च सफलतायाः आवश्यकता वर्तते ।

द्वितीयं, विपण्यस्थापनं विपणनरणनीतिः च महत्त्वपूर्णा अस्ति । Oracle इत्यस्य स्वस्य लाभं लक्षणं च स्पष्टीकर्तुं, लक्ष्यविपण्यस्य ग्राहकसमूहस्य च पहिचानं कर्तुं, लक्षितविपणनरणनीतयः निर्मातुं च आवश्यकता वर्तते। तत्सह, अस्माभिः सहकारिभिः सह सहकार्यं सुदृढं कर्तव्यं यत् संयुक्तरूपेण विपण्यविस्तारः ब्राण्ड्-प्रभावं च वर्धयितुं शक्नुमः |

अपि च प्रतिभाप्रशिक्षणं, दलनिर्माणं च गारण्टी अस्ति । प्रौद्योगिकी-उद्योगे प्रतिस्पर्धा अन्ततः प्रतिभायाः स्पर्धा एव । Oracle इत्यस्य आवश्यकता अस्ति यत् अभिनवभावनाभिः व्यावसायिककौशलैः च प्रतिभानां समूहं आकर्षयितुं संवर्धयितुं च, तथा च एकं कुशलं अनुसंधानविकासं परिचालनदलं च निर्मातुं।

तदतिरिक्तं ओरेकल इत्यस्य उद्योगविकासप्रवृत्तिषु नीतिवातावरणे परिवर्तनेषु च ध्यानं दत्त्वा समये एव स्वस्य सामरिकदिशां समायोजयितुं आवश्यकता वर्तते। तत्सह परिवर्तनप्रक्रियायां प्रमुखानि त्रुटयः परिहरितुं जोखिमप्रबन्धनं सुदृढं कर्तव्यम् ।

संक्षेपेण, ओरेकलस्य परिवर्तनयोजना अनेकानां आव्हानानां सम्मुखीभवति, परन्तु यावत्कालं यावत् सा अवसरान् ग्रहीतुं, नवीनतायां साहसं कर्तुं, उचितरणनीतयः च निर्मातुं शक्नोति, तावत् यावत् सा भयंकरबाजारप्रतिस्पर्धायां उत्तिष्ठति, स्थायिविकासं च प्राप्तुं शक्नोति इति अपेक्षा अस्ति।