समाचारं
मुखपृष्ठम् > समाचारं

चीनस्य अभिनवविकासे डिजिटल अर्थव्यवस्थायाः वास्तविक अर्थव्यवस्थायाः च एकीकरणस्य नूतनाः अवसराः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन अङ्कीय-अर्थव्यवस्था वैश्विक-आर्थिक-वृद्धेः महत्त्वपूर्णं इञ्जिनं जातम् । एतस्याः पृष्ठभूमितः चीनदेशेन अङ्कीय-अर्थव्यवस्थायाः वास्तविक-अर्थव्यवस्थायाः च एकीकरणं सक्रियरूपेण प्रवर्धितम्, आर्थिकविकासे दृढं गतिं प्रविष्टम् अस्ति ।

अङ्कीय अर्थव्यवस्था वास्तविक अर्थव्यवस्थायाः संसाधनविनियोगं अनुकूलितुं शक्नोति। बृहत् आँकडा विश्लेषणस्य माध्यमेन कम्पनयः अधिकसटीकरूपेण विपण्यमागधां अवगन्तुं शक्नुवन्ति, तस्मात् उत्पादनस्य तर्कसंगतव्यवस्थां कृत्वा संसाधनानाम् अपव्ययः न्यूनीकरोति । यथा, केचन निर्माणकम्पनयः उत्पादनप्रक्रियाणां बुद्धिमान् निरीक्षणं साकारयितुं, उत्पादनदक्षतां सुधारयितुम्, उत्पादनव्ययस्य न्यूनीकरणाय च डिजिटलप्रौद्योगिक्याः उपयोगं कुर्वन्ति

अङ्कीय अर्थव्यवस्था वास्तविक अर्थव्यवस्थायाः कृते विपण्यस्थानं अपि विस्तारयति । ई-वाणिज्यमञ्चानां साहाय्येन कम्पनयः भौगोलिकप्रतिबन्धान् भङ्ग्य व्यापकविपण्यं प्रति उत्पादानाम् प्रचारं कर्तुं शक्नुवन्ति । अनेके लघुमध्यम-उद्यमाः ई-वाणिज्य-चैनेल्-साहाय्येन द्रुतविकासं प्राप्तवन्तः, येन न केवलं तेषां प्रतिस्पर्धायां सुधारः भवति अपितु आर्थिकवृद्धौ अपि योगदानं भवति

परन्तु अङ्कीय-अर्थव्यवस्थायाः वास्तविक-अर्थव्यवस्थायाः सह एकीकरणस्य प्रक्रियायां अपि केचन आव्हानाः सन्ति । तान्त्रिकप्रतिभायाः अभावः तेषु अन्यतमः अस्ति । अङ्कीयरूपान्तरणार्थं व्यापकप्रतिभानां आवश्यकता वर्तते ये डिजिटलप्रौद्योगिकीम् वास्तविक अर्थव्यवस्थाव्यापारं च अवगच्छन्ति, परन्तु एतादृशप्रतिभानां आपूर्तिः सम्प्रति तुल्यकालिकरूपेण अपर्याप्तः अस्ति

दत्तांशसुरक्षा, गोपनीयतासंरक्षणं च एतादृशाः विषयाः सन्ति येषां अवहेलना कर्तुं न शक्यते । अङ्कीय अर्थव्यवस्थायाः विकासेन सह बृहत् परिमाणेन आँकडानां संग्रहणं उपयोगः च भवति, दत्तांशस्य लीकेजस्य दुरुपयोगस्य च जोखिमः वर्धते । यदि दत्तांशसुरक्षायाः प्रभावीरूपेण गारण्टीं दातुं न शक्यते तर्हि एतत् न केवलं उद्यमस्य सामान्यसञ्चालनं प्रभावितं करिष्यति, अपितु उपभोक्तृणां अधिकारान् हितं च क्षतिं कर्तुं शक्नोति

अङ्कीय-अर्थव्यवस्थायाः वास्तविक-अर्थव्यवस्थायाः च गहनं एकीकरणं प्रवर्धयितुं चीन-सर्वकारेण नीति-उपायानां श्रृङ्खला स्वीकृता अस्ति । डिजिटलप्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयितुं, डिजिटलपरिवर्तने उद्यमानाम् समर्थनं कर्तुं, डिजिटलमूलसंरचनानिर्माणं सुदृढं कर्तुं च। एतेषां उपायानां कारणात् अङ्कीय-अर्थव्यवस्थायाः वास्तविक-अर्थव्यवस्थायाः च एकीकरणाय उत्तमं नीतिवातावरणं निर्मितम् अस्ति ।

तस्मिन् एव काले कम्पनयः अपि सक्रियरूपेण नवीनप्रतिमानानाम् अन्वेषणं कुर्वन्ति । केचन बृहत् उद्यमाः अङ्कीय-अनुसन्धान-विकास-केन्द्राणि स्थापयित्वा स्वस्य स्वतन्त्र-नवीनीकरण-क्षमताम् सुदृढां कृतवन्तः, केचन लघु-मध्यम-आकारस्य उद्यमाः प्रौद्योगिकी-कम्पनीभिः सह सहकार्यं कृतवन्तः, अङ्कीय-परिवर्तनं प्राप्तुं बाह्य-शक्तयः च अवलम्बन्ते

भविष्ये अङ्कीय-अर्थव्यवस्थायाः वास्तविक-अर्थव्यवस्थायाः च एकीकरणं निरन्तरं गहनं भविष्यति, येन चीनीय-अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासाय निरन्तरं गतिः प्रदास्यति |. अस्माभिः अङ्कीय-अर्थव्यवस्थायाः लाभाय पूर्णं क्रीडां दातव्या, एकीकरण-प्रक्रियायां कठिनताः, आव्हानानि च अतिक्रान्तव्याः, चीनीय-अर्थव्यवस्थां च अधिक-समृद्धेः नूतन-पदे प्रवर्तनीयानि |.