समाचारं
मुखपृष्ठम् > समाचारं

सिलिकन वैली प्रौद्योगिकी तूफान: यूनिकॉर्न्स् इत्यस्य उतार-चढावः तथा च नवीनव्यापारप्रतिमानानाम् आत्मज्ञानम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

17.9 अरब मूल्यस्य ट्रान्सफॉर्मर इत्यस्य लेखकेन स्थापितं यूनिकॉर्न् कम्पनीं गृह्यताम्, यत् गूगलं प्रति रियायतेन विक्रीतम्। टेक् दिग्गजानां छायायां स्टार्टअप-संस्थाः महतीनां आव्हानानां सामनां कुर्वन्ति । न केवलं तेषां प्रौद्योगिक्यां नवीनतां कर्तुं, सफलतां च कर्तुं आवश्यकता वर्तते, अपितु वित्त-विपण्य-प्रतिभा-आदिपक्षेभ्यः दबावानां निवारणस्य आवश्यकता वर्तते |.

तथापि तस्य अर्थः न भवति यत् स्टार्टअप-संस्थानां अवसरः नास्ति । अङ्कीकरणस्य तरङ्गे नूतनाः व्यापारप्रतिमानाः निरन्तरं उद्भवन्ति । यथा, यद्यपि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः प्रत्यक्षरूपेण उल्लेखः न कृतः तथापि अस्य प्रतिरूपस्य वस्तुतः अनेकैः नूतनव्यापारप्रथैः सह साम्यम् अस्ति एतत् अन्तर्जालमञ्चद्वारा उपयोक्तृभ्यः सुविधाजनकं कुशलं च सेवां प्रदातुं, तान्त्रिकदहलीजं न्यूनीकर्तुं, अधिकानि कम्पनयः व्यक्तिश्च सहजतया स्वकीयजालस्थलानि निर्मातुं, ऑनलाइनव्यापारस्य विस्तारं कर्तुं च अनुमतिं ददाति

तथैव अन्येषु क्षेत्रेषु अपि साझेदारी अर्थव्यवस्था, गिग् अर्थव्यवस्था इत्यादयः आदर्शाः जनानां जीवनस्य कार्यस्य च मार्गं परिवर्तयन्ति । एतेषां प्रतिमानानाम् सफलतायाः लाभः प्रायः उपयोक्तृआवश्यकतानां समीचीनबोधेन अभिनवसेवासंकल्पनानां च लाभः भवति । ते पारम्परिक-उद्योग-बाधां भङ्गयन्ति, नूतनं मूल्यं च निर्मान्ति ।

प्रौद्योगिकी-स्टार्टअप-विषये पुनः आगत्य सफलतायाः कुञ्जी एकं अद्वितीयं विपण्य-स्थापनं, विभेदितं प्रतिस्पर्धात्मकं लाभं च अन्वेष्टुं वर्तते । यथा, केचन कम्पनयः विशिष्टेषु उद्योग-अनुप्रयोगेषु केन्द्रीभवन्ति, अन्ये तु सामान्य-तकनीकी-समस्यायाः समाधानार्थं समर्पिताः सन्ति । एवं एव वयं तीव्रविपण्यस्पर्धायां विशिष्टाः भवितुम् अर्हमः।

तत्सह सहकार्यं एकीकरणं च एतादृशाः रणनीतयः सन्ति येषां अवहेलना कर्तुं न शक्यते । सीमितसम्पदां सन्दर्भे पूरकलाभान् प्राप्तुं अन्यैः उद्यमैः सह सहकार्यं कृत्वा स्वस्य प्रतिस्पर्धां वर्धयितुं शक्यते । यथा एकशृङ्गकम्पनी गूगलं प्रति स्वविक्रयं कर्तुं चयनं करोति, सम्भवतः सशक्ततरं संसाधनसमर्थनं विकासमञ्चं च प्राप्तुं ।

संक्षेपेण अद्यत्वे विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन सह अस्माभिः निरन्तरं शिक्षितव्यं परिवर्तनस्य अनुकूलनं च करणीयम् अस्ति तथा च स्पर्धायां अजेयः भवितुं अवसरान् ग्रहीतुं आवश्यकता वर्तते। भवान् बृहत् उद्यमः अस्ति वा स्टार्टअप-कम्पनी वा, भवान् अस्मिन् आव्हानैः अवसरैः च परिपूर्णे युगे स्थायिविकासं प्राप्तुं अभिनव-भावनाम्, तीक्ष्ण-बाजार-अन्तर्दृष्टिं च निर्वाहयितुम् आवश्यकम् |.