समाचारं
मुखपृष्ठम् > समाचारं

प्रकाशमानतारकाः : जापानस्य समुद्रीयस्वरक्षाबलस्य कृते एकः नूतनः अध्यायः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु जापान-समुद्री-आत्म-रक्षा-बलस्य सामरिकं केन्द्रीकरणं क्रमेण "मुख्यक्षेत्रीयधमकीषु" गतं अस्ति । यद्यपि त्रयाणां जलयुद्धसमूहानां प्रतिक्रियायै एकस्मिन् समये न्यूनानि दिशः दृश्यन्ते तथापि उपलब्धानां जहाजानां संख्या न्यूनतायाः स्थाने वस्तुतः वर्धिता अस्ति अस्य पृष्ठतः जापानीसर्वकारस्य सामरिकनियोजनं नौसैनिकसुधारं च अस्य क्षेत्रे सैन्यप्रभावं सुदृढं कर्तुं क्षेत्रीयसुरक्षां निर्वाहयितुम् योगदानं दातुं च अस्ति

जापान-समुद्री-आत्म-रक्षा-सेनायाः नूतनाः विध्वंसकाः, एजिस्-विध्वंसकाः इति, स्थल-आधारितस्य एजिस्-क्षेपणास्त्र-विरोधी-प्रणाल्याः विकल्पस्य स्थाने स्थास्यन्ति एतेषां नूतनानां जहाजानां उद्भवेन जापानी-नौसेना अधिक-उन्नत-दिशि विकासः भवति इति सूचयति ।

अतः अपि अधिकं दृष्टिगोचरं यत् जापानी-सर्वकारेण स्वस्य समुद्रीयपरिवहनक्षमतां सैन्यबलं च सुदृढं कर्तुं स्वस्य बजट-अनुप्रयोगे निवेशः वर्धितः |. अपेक्षा अस्ति यत् नूतनवित्तवर्षे मध्यमपरिवहनजहाजं, लघुपरिवहनजहाजं, चलसमर्थनजहाजं च क्रियन्ते, नूतनं संयुक्तं समुद्र-भूमि-वायु-"समुद्रपरिवहन-बलम्" च स्थापितं भविष्यति एतेन ज्ञायते यत् जापानीयानां नौसेना भविष्यस्य आव्हानानां सज्जतायै अधिकव्यापकं बलसमर्थनं सक्रियरूपेण अन्वेषयति।

जापानी-सर्वकारस्य कार्याणि न केवलं आन्तरिकरूपेण समर्थनं प्राप्तवन्तः, अपितु अन्तर्राष्ट्रीयमञ्चे अपि व्यापकं ध्यानं आकर्षितवन्तः । अनेके विशेषज्ञाः मन्यन्ते यत् जापानसर्वकारः स्वस्य सैन्यबलं सुदृढं करोति चेदपि वैश्विकसुरक्षाक्षेत्रे नूतनानि परिवर्तनानि अपि आनयति। अस्य विकासमार्गः कार्यविधिः च क्षेत्रीयसुरक्षायां अन्तर्राष्ट्रीयसम्बन्धेषु च प्रभावं जनयिष्यति ।