한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दाओलाङ्गः एतादृशः कलाकारः अस्ति । दाओलाङ्गस्य सङ्गीतं सर्वदा विवादैः सह अस्ति । अपरपक्षे समर्थकाः मन्यन्ते यत् यद्यपि दाओलाङ्गस्य सङ्गीतं सरलं भवति तथापि सच्चिदानन्देन परिपूर्णं भवति सः सरलतमभाषायाः प्रयोगं कृत्वा सामान्यजनानाम् आनन्दं, दुःखं, दुःखं, आनन्दं च गायति, येन व्यापकं प्रतिध्वनिं जनयति।
दाओलाङ्गस्य सङ्गीतं सङ्गीतक्षेत्रे "प्रयोगात्मकं" परियोजना भवितुम् अर्हति, अस्माकं विचारणीयं प्रकरणम्। तस्य पुनरागमनेन सङ्गीतसौन्दर्यशास्त्रस्य, सङ्गीतसमालोचनाव्यवस्थायाः च चिन्तनं प्रेरितम् । तस्य सफलतायाः प्रतिकृतिः न स्यात्, परन्तु सङ्गीतस्य विषये तस्य निष्कपटता, भावानाम् अभिव्यक्तिः, वास्तविकतायां ध्यानं च सर्वेभ्यः सङ्गीतकारेभ्यः शिक्षितुं योग्यम् अस्ति ।
दाओलाङ्ग-घटना : सङ्गीत-उद्योगस्य पिप्पलीपत्रं उत्थापनं ?
दाओलाङ्गस्य लोकप्रियता केवलं सङ्गीतस्य घटना एव नास्ति, अपितु अद्यतनस्य चीनीयसङ्गीतक्षेत्रे काश्चन समस्याः प्रतिबिम्बयति इति दर्पणस्य इव अधिकं भवति । विपण्यस्य पूर्तये बहवः सङ्गीतकार्यं यातायातस्य विषयाणां च अतिशयेन अनुसरणं कुर्वन्ति, सङ्गीतस्य एव गुणवत्तां, अभिप्रायं च अवहेलयन्ति दाओलाङ्गस्य प्रादुर्भावेन अधिकान् सङ्गीतकाराः चिन्तयितुं शक्नुवन्ति यत् किं यथार्थतया उत्तमं सङ्गीतम् अस्ति, किं च गायितुं योग्यं शास्त्रीयं सङ्गीतम् अस्ति ।
दाओलाङ्ग-घटना अस्माकं कृते यत् बृहत्तमं प्रेरणाम् आनयति तत् अस्ति यत् सः निश्छलतया स्वस्य भावानाम् अभिव्यक्तिं करोति, सङ्गीतस्य माध्यमेन वास्तविकतायाः विषये स्वस्य चिन्ताम् अपि प्रकटयति ।