समाचारं
मुखपृष्ठम् > समाचारं

दाओलाङ्गस्य पुनरागमनम् : सङ्गीतक्षेत्रे "पिप्पलीपत्रम्"

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दाओलाङ्गः एतादृशः कलाकारः अस्ति । दाओलाङ्गस्य सङ्गीतं सर्वदा विवादैः सह अस्ति । अपरपक्षे समर्थकाः मन्यन्ते यत् यद्यपि दाओलाङ्गस्य सङ्गीतं सरलं भवति तथापि सच्चिदानन्देन परिपूर्णं भवति सः सरलतमभाषायाः प्रयोगं कृत्वा सामान्यजनानाम् आनन्दं, दुःखं, दुःखं, आनन्दं च गायति, येन व्यापकं प्रतिध्वनिं जनयति।

दाओलाङ्गस्य सङ्गीतं सङ्गीतक्षेत्रे "प्रयोगात्मकं" परियोजना भवितुम् अर्हति, अस्माकं विचारणीयं प्रकरणम्। तस्य पुनरागमनेन सङ्गीतसौन्दर्यशास्त्रस्य, सङ्गीतसमालोचनाव्यवस्थायाः च चिन्तनं प्रेरितम् । तस्य सफलतायाः प्रतिकृतिः न स्यात्, परन्तु सङ्गीतस्य विषये तस्य निष्कपटता, भावानाम् अभिव्यक्तिः, वास्तविकतायां ध्यानं च सर्वेभ्यः सङ्गीतकारेभ्यः शिक्षितुं योग्यम् अस्ति ।

दाओलाङ्ग-घटना : सङ्गीत-उद्योगस्य पिप्पलीपत्रं उत्थापनं ?

दाओलाङ्गस्य लोकप्रियता केवलं सङ्गीतस्य घटना एव नास्ति, अपितु अद्यतनस्य चीनीयसङ्गीतक्षेत्रे काश्चन समस्याः प्रतिबिम्बयति इति दर्पणस्य इव अधिकं भवति । विपण्यस्य पूर्तये बहवः सङ्गीतकार्यं यातायातस्य विषयाणां च अतिशयेन अनुसरणं कुर्वन्ति, सङ्गीतस्य एव गुणवत्तां, अभिप्रायं च अवहेलयन्ति दाओलाङ्गस्य प्रादुर्भावेन अधिकान् सङ्गीतकाराः चिन्तयितुं शक्नुवन्ति यत् किं यथार्थतया उत्तमं सङ्गीतम् अस्ति, किं च गायितुं योग्यं शास्त्रीयं सङ्गीतम् अस्ति ।

  • यातायातस्य अतिशयेन अनुसरणं सङ्गीतस्य सारस्य उपेक्षा च : यस्मिन् युगे यातायातस्य राजा भवति, तस्मिन् युगे बहवः सङ्गीतकार्यं विपण्यस्य पूर्तये यातायातस्य विषयाणां च अतिशयेन अनुसरणं कुर्वन्ति, तथा च सङ्गीतस्य एव गुणवत्तायाः अर्थस्य च अवहेलनां कुर्वन्ति दाओलाङ्गस्य उद्भवेन अधिकाः सङ्गीतकाराः चिन्तयितुं शक्नुवन्ति यत् यथार्थतया उत्तमं सङ्गीतं किम् अस्ति?
  • एकलसङ्गीतसौन्दर्यशास्त्रं समावेशीत्वस्य च अभावः : अद्यतनस्य चीनीयसङ्गीतक्षेत्रे सङ्गीतशैल्याः एकरूपाः भवन्ति, विविधतायाः समावेशस्य च अभावः भवति यद्यपि दाओलाङ्गस्य सङ्गीतशैली केभ्यः जनाभिः न स्वीकृता तथापि तस्य सफलता एतदपि सिद्धयति यत् विविधाः सङ्गीतशैल्याः भिन्न-भिन्न-जनसमूहानां आवश्यकतां पूरयितुं शक्नुवन्ति ।
  • सङ्गीतसमालोचनव्यवस्थायां असन्तुलनम् : व्यावसायिकसङ्गीतसमीक्षकाणां जनसामान्यस्य च मध्ये दाओ लैङ्गस्य सङ्गीतकृतीनां विषये मूल्याङ्कने महत् अन्तरं वर्तते। एतेन इदमपि प्रतिबिम्बितम् यत् वर्तमानसङ्गीतसमीक्षाव्यवस्थायां किञ्चित् असन्तुलनं भवितुम् अर्हति तथा च अधिकविविधतां समावेशी च मूल्याङ्कनमानकानां आवश्यकता वर्तते।

दाओलाङ्ग-घटना अस्माकं कृते यत् बृहत्तमं प्रेरणाम् आनयति तत् अस्ति यत् सः निश्छलतया स्वस्य भावानाम् अभिव्यक्तिं करोति, सङ्गीतस्य माध्यमेन वास्तविकतायाः विषये स्वस्य चिन्ताम् अपि प्रकटयति ।