한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गोल्डमैन् सैच्स् इत्यस्य भविष्यवाणी अस्ति यत् अगस्तमासे अमेरिकी-कोर-सीपीआय-इत्यस्य वृद्धिः ०.२३% भविष्यति, यत् वर्षे वर्षे ३.१७% वृद्धिः भविष्यति । एतेन आगामिसप्ताहे फेडरल् रिजर्व् इत्यनेन व्याजदरसभायां २५ आधारबिन्दुदरेषु कटौतीयाः सम्भावना ६५% यावत् वर्धते। परन्तु यदि अपेक्षितापेक्षया न्यूनाः आँकडा: सन्ति तर्हि फेडस्य दरकटनस्य विस्तारस्य विषये विपण्यस्य "अनिश्चितता" अधिकं तीव्रं भविष्यति।
कस्याः स्थितिः अधिकं प्रतीक्षा कर्तुं योग्या अस्ति ? विपण्यं भाकपा-दत्तांशस्य व्याख्यां कथं करोति इति विषये निर्भरं भवति ।
"दुर्बलः" बनाम "उष्णः" : अमेरिकी-समूहाः कथं प्रतिक्रियां दातव्याः ?
गोल्डमैन् सैच्स् विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् यदि सीपीआई-दत्तांशः मार्केट्-द्वारा अपेक्षितस्य "मृदु"-स्तरस्य समीपे अस्ति तर्हि सः किञ्चित् "सुसमाचारं" आनयिष्यति तथा च फेडरल् रिजर्व् कृते व्याजदरेषु कटौतीं कर्तुं "सुरक्षा" प्रदास्यति। एतेन केषाञ्चन घटनानां जोखिमः अतीतः भविष्यति, अमेरिकी-शेयर-बजारः च संक्षिप्त-शान्ति-प्रवर्तनं करिष्यति ।
तद्विपरीतम् यदि आँकडा "अति उष्णम्" अथवा "अतिशीतं" दर्शयति तर्हि फेडस्य व्याजदरकटनमार्गे अमेरिकी अर्थव्यवस्थायाः दिशायां च अधिका अनिश्चिततां आनयिष्यति।
"माकपा" युग्मम् : महङ्गानि श्रमविपणनम् च
ज्ञातव्यं यत् अगस्तमासे भाकपा-आँकडानां उद्भवः श्रम-बाजारे गतिशील-परिवर्तनानां पूर्णतया स्थानं न गृह्णीयात् ।
श्रमबाजारे आर्थिकक्रियाकलापस्य च क्षयस्य जोखिमाः वर्धन्ते, यस्य फेडस्य निर्णयमार्गे निश्चितः प्रभावः भवति अमेरिकादेशे आर्थिकक्रियाकलापस्य मन्दतायाः पृष्ठभूमितः अद्यापि महङ्गानि आँकडानां निरीक्षणस्य आवश्यकता वर्तते ।
व्याजदरेषु कटौतीं कर्तुं "फेड" इत्यस्य मार्गः : बाजारस्य अपेक्षाः वास्तविकता च
अन्ततः व्याजदरेषु कटौतीं कर्तुं फेडस्य निर्णयः भाकपा-आँकडानां मार्केट्-व्याख्यायाः, महङ्गानि आर्थिकवातावरणस्य च विषये फेडस्य स्वस्य निर्णयस्य उपरि निर्भरं भविष्यति