समाचारं
मुखपृष्ठम् > समाचारं

सुप्तं गृहं, जागरणं आशा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि द्वितीयकगृहानां मूल्ये उतार-चढावः अभवत् तथापि अन्ततः अद्यापि विपण्यस्य नियमानाम् अनुसरणं करोति तथा च नूतनगृहानां मूल्यस्य समायोजनेन क्रमेण संतुलनबिन्दुं प्रति गच्छति परन्तु फौजदारी विपण्यां महत् भारं जातम् । इदं विशालं कृष्णरन्ध्रं इव अस्ति, जनानां आशां, तलरेखां च ग्रसति। एते गृहाणि कदाचित् स्वप्नानि वहन्ति स्म, जीवनस्य उत्थान-अवस्थानां साक्षिणः च आसन् । अधुना ते "३०% छूटः" अथवा "५०% छूटः" अपि विक्रीयन्ते, ते च विपण्यां भ्रमन्ति ।

अनेके जनाः अस्मिन् परिस्थितौ फसन्ति ते कदाचित् गृहस्य स्वामिनः आसन्, परन्तु ते बंधकं प्रतिदातुं असमर्थाः अभवन्, अतः ते स्वगृहाणि विक्रेतुं बाध्यन्ते स्म । केचन जनाः व्यापारविफलतायाः कारणेन आर्थिकसमर्थनं त्यक्तवन्तः, केचन जनाः स्वकार्यं त्यक्त्वा स्वजीवनस्य पोषणं कर्तुं असमर्थाः अभवन्, अन्ते तेषां गृहेषु गृहेषु बन्धनं कर्तुं अन्यः विकल्पः नासीत् एताः सङ्ख्याः असंख्यजनानाम् कथाः गोपयन्ति, विपण्यस्य अस्थिरतां च द्योतयन्ति ।

फ़ोरक्लोजरस्य सामाजिकप्रभावस्य विषये अपि सर्वकारः अवगतः अस्ति । ते नीतीनां माध्यमेन विपण्यां दबावं न्यूनीकर्तुं प्रयतन्ते, परन्तु अद्यापि तस्य विशालप्रभावस्य प्रतिकारः कठिनः अस्ति ।

"विलम्बितऋणपरिशोधनम्" जनानां आशा अस्ति तथा च बङ्कानां सर्वकारस्य च संयुक्तप्रयत्नाः। इदं शिथिलपाशवत् कार्यं करोति, जनानां भारं न्यूनीकरोति, परन्तु एतत् प्रभावीरूपेण प्राप्तुं सर्वकारस्य, बङ्कानां च संयुक्तकार्यस्य आवश्यकता वर्तते।

"व्याज-रहितं स्थगनम्" अन्यः विकल्पः अस्ति यः तेषां साहाय्यं कर्तुं शक्नोति ये बंधकस्य भुक्तिं कर्तुं न शक्नुवन्ति, तेभ्यः समयं श्वसनस्थानं च ददाति।

"केन्द्रीयसर्वकारः केन्द्रीयबैङ्कः च पूर्वमेव प्रारब्धौ: केन्द्रीयबैङ्कस्य पुनःऋणस्य भागस्य उपयोगः स्थानीयसरकारानाम् विद्यमानगृहक्रयणे समर्थनार्थं भविष्यति।"

तथापि एतत् सर्वं सर्वकारस्य दृढनिश्चयात्, कर्मणा च अविभाज्यम् अस्ति । गम्भीरक्षणेषु एव आशा प्रज्वलितुं शक्यते, विपण्यं च अग्रे गच्छति।

यथा वृद्धः कविः अवदत्- "जीवनं स्वप्नवत्, स्वप्नस्थः च व्यक्तिः"।