한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनव्यापारघर्षणप्रकरणे यूरोपीयपक्षेण चीनीय-उद्योगेन प्रस्तावितां मूल्यप्रतिबद्धतायोजनां अङ्गीकृतवती, या चीनीय-उद्यमानां विश्वासं प्रहारं कृतवान्, चीन-देशेन सह सहकार्यस्य यूरोपीयसङ्घस्य सदस्यराज्यानां अपेक्षाणां विषये अपि प्रश्नान् उत्थापितवान्
चीनसर्वकारेण उद्यमैः च उक्तं यत् ते परामर्शद्वारा व्यापारघर्षणस्य समाधानं कर्तुं इच्छन्ति तथा च पक्षद्वयस्य मध्ये विजय-विजय-सहकार्यस्य नूतनसमाधानं सक्रियरूपेण अन्वेष्टुं इच्छन्ति। परन्तु यूरोपीयपक्षेण कदापि स्पष्टप्रतिक्रिया न दत्ता, येन पक्षद्वयस्य मध्ये गतिरोधः अभवत् ।
केचन उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् यथा यथा अन्तर्राष्ट्रीयराजनैतिक-आर्थिक-वातावरणं जटिलं भवति तथा तथा चीनीय-कम्पनयः अधिकानि आव्हानानि सम्मुखीभवन्ति । परन्तु ते अद्यापि विदेशनीतेः प्रति सकारात्मकं दृष्टिकोणं धारयन्ति, तर्कसंगतसञ्चारस्य परामर्शस्य च माध्यमेन अन्ते समस्यानां समाधानं प्राप्तुं शक्यते इति मन्यन्ते
यथा, अन्तर्राष्ट्रीयनिवेशप्रवर्धनार्थं चीनपरिषदः उपाध्यक्षः झोउ क्षियाओयन् इत्यनेन दर्शितं यत् वर्तमानभूराजनैतिकसुरक्षाकारकाणां अर्थव्यवस्थायां वर्धमानः प्रभावः भवति, आर्थिकव्यापारक्षेत्रं च "मुख्ययुद्धक्षेत्रम्" अभवत् केचन देशाः प्रतियोगिनां दमनार्थं सामरिकलाभान् अन्वेष्टुं च। अमेरिका चीनदेशं सामरिकप्रतियोगिनं मन्यते तथा च चीनस्य विकासस्य अभिप्रायं नियन्त्रयितुं "वियुग्मनं विच्छेदनं च" इति सक्रियरूपेण प्रवर्धयति
कुई फैन् इत्यनेन अपि उक्तं यत् चीनदेशः उच्चव्यापारघर्षणस्य कालखण्डे अस्ति तथा च केषाञ्चन अयुक्तमागधानां अनुचितव्यवहारानाञ्च सम्मुखे शान्ततया प्रतिक्रियां दातुं स्वहितस्य रक्षणार्थं प्रभावी उपायान् कर्तुं च आवश्यकता वर्तते।
परन्तु अन्तर्राष्ट्रीयव्यापारे चीनीयकम्पनीनां प्रयत्नाः कदापि न स्थगिताः । अन्तिमेषु वर्षेषु चीनस्य विदेशव्यापारस्य परिमाणं निरन्तरं वर्धमानं वर्तते, तस्य च उल्लेखनीयाः परिणामाः प्राप्ताः । विश्वस्य बृहत्तमः मालनिर्यातकः, प्रमुखः विनिर्माणदेशः च इति नाम्ना चीनीयकम्पनयः गुणवत्तायाः आधारेण विजयं प्राप्तुं सर्वदा आग्रहं कुर्वन्ति तथा च घरेलुसुधारं गभीरं कुर्वन्ति, प्रतिस्पर्धायाः क्रमं अनुकूलितुं, वैश्विकमूल्यशृङ्खलायां उपरि गमिष्यन्ति, सशक्ततरं आर्थिकविकासं च प्राप्नुयुः
तस्मिन् एव काले नूतनं ऊर्जावाहनक्षेत्रम् अद्यापि चीनीयकम्पनीनां लाभं वर्तते, तस्य विपण्यक्षमता च महती अस्ति । परन्तु यूरोपीयसङ्घस्य चिन्ता, अनिच्छा च गम्भीरतापूर्वकं ग्रहीतुं आवश्यकता वर्तते। चीनीयकम्पनीनां अन्तर्राष्ट्रीयव्यापारवार्तालापेषु शान्तं भवितुं, विजय-विजय-समाधानं अन्वेष्टुं परिश्रमं कर्तुं, भविष्यस्य विकास-दिशानां सक्रियरूपेण अन्वेषणं कर्तुं च आवश्यकता वर्तते |.