समाचारं
मुखपृष्ठम् > समाचारं

चीनीयविपण्ये ईंधनवाहनानि, नवीनशक्तिवाहनानि च एकत्र नृत्यन्ति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२१ तमे वर्षे चीनस्य "हाइड्रोजन-ऊर्जा-उद्योगस्य विकासाय मध्य-दीर्घकालीन-योजना (२०२१-२०३५)" इत्यनेन स्पष्टीकृतं यत् हाइड्रोजन-ऊर्जा भविष्यस्य राष्ट्रिय-ऊर्जा-व्यवस्थायाः महत्त्वपूर्णः भागः अस्ति, तथा च घरेलु-हाइड्रोजन-ऊर्जा-उद्योगस्य विकासः अपि अस्ति सकारात्मकं प्रवृत्तिं दर्शयन्। हाइड्रोजन-इन्धन-कोशिका-वाहनानां क्षेत्रे बीएमडब्ल्यू-संस्थायाः निरन्तरं अनुसन्धानं विकासं च चीनीय-विपण्ये हाइड्रोजन-ऊर्जायाः लोकप्रियतां साक्षात्कर्तुं साहाय्यं करिष्यति |. ऑडी तु पादद्वयेन गन्तुं चयनं करोति, भिन्न-भिन्न-उपभोक्तृणां आवश्यकतानां पूर्तये शुद्ध-विद्युत्-इन्धन-वाहनानां संयोजनस्य आग्रहं करोति

२०२५ तमे वर्षे ऑडी चीन faw इत्यनेन सह मिलित्वा ppe प्लेटफॉर्म इत्यस्य आधारेण शुद्धविद्युत् मॉडल् प्रक्षेपणं करिष्यति प्रथमं मॉडल् audi q6l e-tron इति भविष्यति । तस्मिन् एव काले पीपीसी-मञ्चे आधारितस्य स्थानीय-माडलस्य नूतन-पीढीयाः अपि विपण्यां प्रक्षेपणं भविष्यति, यत्र नूतनः ऑडी ए५-परिवारः अपि अस्ति ।

मर्सिडीज-बेन्ज् इति विश्वस्य प्रमुखः वाहनब्राण्ड् इति नाम्ना चीनीयविपण्येन सह तालमेलं स्थापयति, चीनीयविपण्ये च स्वस्य सामरिकविन्यासं केन्द्रीक्रियते चीनदेशे निवेशस्य स्थानीयकृत-अनुसन्धानविकासस्य च माध्यमेन मर्सिडीज-बेन्जः चीनस्य नवीन-ऊर्जा-वाहनानां बुद्धिमान्-संबद्ध-वाहन-उद्योगानाम् च विकासं सक्रियरूपेण प्रवर्धयिष्यति, तथा च स्थानीय-नवीन-उत्पादकता-औद्योगिक-समूहानां विकासे नूतनं गतिं प्रविशति |.

२०२५ तः आरभ्य मर्सिडीज-बेन्जः क्रमशः नूतनं चीन-अनन्यं शुद्धं विद्युत्-दीर्घ-चक्र-आधारितं cla मॉडलं, नवीनं दीर्घ-चक्र-आधारितं gle suv मॉडलं, तथा च van.ea मञ्चे आधारितं नवीनं विलासिता शुद्धं विद्युत् mpv च उत्पादनं करिष्यति

झान जुन्हाओ इत्यस्य मतं यत् चीनदेशे त्रयाणां बीबीए-सङ्घटनानाम् सामरिकविन्यासः तेषां कृते चीनीयविपण्यस्य महत्त्वं प्रतिबिम्बयति तथा च वैश्विक-आर्थिक-वातावरणे परिवर्तनस्य सामना कर्तुं तेषां कृते महत्त्वपूर्णा रणनीतिः अपि अस्ति चीनस्य विशालः विपण्यक्षमता बीबीए स्थूल-आर्थिक-अस्थिरतायाः कालखण्डेषु निरन्तरविकासं निर्वाहयितुं समर्थयति ।

बीएमडब्ल्यू इत्यस्य बृहत्-उत्पादित-हाइड्रोजन-इन्धन-कोशिका-वाहनात् आरभ्य ऑडी-इत्यस्य स्थानीय-उत्पादानाम्, चीन-देशे मर्सिडीज-बेन्ज्-इत्यस्य वर्धित-निवेशपर्यन्तं चीनीय-बाजारस्य प्रतिस्पर्धायाः उन्नयनं निरन्तरं भवति प्रौद्योगिकी-नवीनतायाः नीति-समर्थनस्य च निरन्तर-उन्नति-सहितं चीनीय-विपण्यं भविष्ये नूतन-वाहन-युगस्य आगमनस्य साक्षी भविष्यति |.