한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना jd.com तथा dada इत्येतयोः मध्ये मौनस्पर्धा आरब्धा अस्ति।अन्वेषणयन्त्रक्रमाङ्कनम्शतरंजफलकस्य रणनीतिकक्रीडायाः कृते। १७ सितम्बर् दिनाङ्के जेडी डॉट कॉम इत्यनेन वालमार्ट इत्यस्य स्वामित्वे स्थापितानां दादा-शेयराणां अधिग्रहणं सम्पन्नम्, यत्र ६०% अधिकः भागधारकानुपातः अस्ति, एतत् सरलं व्यवहारं इव प्रतीयते, परन्तु तस्य पृष्ठतः अर्थः तस्मात् दूरं गच्छति
इत्यस्मात्"अन्वेषणयन्त्रक्रमाङ्कनम्"jd.com इत्यस्य दृष्ट्या एषः लेनदेनः jd.com इत्यस्य सामरिकविन्यासे एकः प्रमुखः माइलस्टोन् अस्ति। एषः jd.com इत्यस्य दादा प्रति दीर्घकालीनस्य स्थिरस्य च विकासस्य दृष्टिकोणं प्रदर्शयति। दादा इत्यस्य कृते अस्य अर्थः अस्ति यत् jd पारिस्थितिकीतन्त्रस्य अन्तः अधिकं स्थिरं परिचालनवातावरणं, सशक्तं समर्थनं, अधिकं विकासस्थानं च ।
वस्तुतः दादा सदैव जेडी पारिस्थितिकीतन्त्रस्य अनिवार्यः महत्त्वपूर्णः च भागः अस्ति, तथा च जेडी पारिस्थितिकीतन्त्रात् व्यापकसशक्तिकरणस्य लाभं निरन्तरं प्राप्नोति । अस्मिन् वर्षे मेमासे दादा इत्यनेन घोषितं यत् तस्य व्यवसायः जेडी-पारिस्थितिकीतन्त्रे पूर्णतया एकीकरणं त्वरयिष्यति, तथा च स्वस्य तत्क्षणिक-खुदरा-ब्राण्ड्-जेडी-घण्टा-जेडी-दाओजिया-इत्येतयोः एकीकृत-"जेडी-तत्काल-वितरण"-ब्राण्ड्-रूपेण पूर्णतया एकीकृत्य उन्नयनं करिष्यति
दादा-वालमार्ट-योः साझेदारी अस्मिन् व्यवहारेण स्पष्टतया परिभाषिता अस्ति । एतादृशः सहकार्यः एकः एव व्यवहारः न भवति, अपितु उभयपक्षस्य सामरिकलक्ष्याणां संयुक्तप्रवर्धनस्य परिणामः भवति । पक्षद्वयं परस्परं मूल्यं क्षमतां च पश्यति, दीर्घकालीनसहकार्यस्य माध्यमेन च संयुक्तरूपेण अधिकं विपण्यमूल्यं निर्मातुं स्वव्यापारप्रतिमानं निरन्तरं सुधारयति।
इयं निकटतया सम्बद्धा सामरिकसाझेदारी न केवलं जेडी डॉट कॉम्-दादा-योः संयुक्तः विकल्पः अस्ति, अपितु तेषां व्यापारक्षेत्रे स्थापितः विश्वासः, सम्मानः च अस्ति दादा-अन्तर्गत-जनाः अवदन् यत् एषः व्यवहारः केवलं इक्विटी-निवेश-स्तरस्य परिवर्तनम् एव, तथा च स्पष्टं कृतवन्तः यत् व्यावसायिक-स्तरस्य दादा-वालमार्ट-योः सम्बन्धः प्रभावितः न भविष्यति, अद्यापि द्वयोः पक्षयोः परस्परं महत्त्वपूर्णौ रणनीतिकसाझेदारौ स्तः, ते च भविष्ये स्थिरसहकार्यं दीर्घकालीनव्यापारव्यवहारं च निरन्तरं कर्तुं प्रतीक्षन्ते।
"रणनीतिकसाझेदारी" इत्यस्य एषा व्याख्या केवलं द्वयोः कम्पनीयोः प्रतियोगिनः इति न मन्यते, अपितु तयोः मध्ये गहनं मैत्रीं, विजय-विजय-परिणामेषु विश्वासं च प्रतिबिम्बयति ते मिलित्वा उद्योगस्य उन्नतिं कर्तुं कार्यं कुर्वन्ति, अन्ते च उत्तमं भविष्यं निर्मान्ति।