한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा यदा व्याजदराणि स्थिराः भवन्ति, अर्थव्यवस्था च स्थिरतां प्रारभते तदा तदा सुवर्णं अन्धकारात् बहिः दृष्टिपातं कुर्वन् प्रकाशः इव भवति, निवेशकानां ध्यानं आकर्षयति आर्थिकचक्रस्य साक्षी अभवत्, वित्तीयसंकटेषु अपि सुवर्णस्य मूल्यं सर्वदा एव निर्वाहितम् अस्ति, विपण्यभावनायाश्च प्रभावः न भवति ।
परन्तु अस्मिन् व्याजदरकटनचक्रे एषा "सुवर्णप्रकाशः" इति स्थितिः निरन्तरं भवितुं शक्नोति वा? उत्तरं न, अस्माभिः तस्य विस्तरेण विश्लेषणं कर्तव्यम्।
1. सुवर्णस्य भविष्यम् : ऐतिहासिकदत्तांशस्य दृष्ट्याब्लूमबर्ग्-दत्तांशैः ज्ञायते यत् प्रत्येकं व्याजदरे कटौतीं कृत्वा नास्डैक् इत्यनेन औसतेन ९.७%, एस एण्ड पी ५०० ५.८%, अमेरिकी-कोषागार-बाण्ड्-मध्ये ६.२% च प्रत्यागतम् एतेन ज्ञायते यत् व्याजदरकटनचक्रस्य समये वित्तीयविपणयः अधिकं सकारात्मकं प्रदर्शनं दर्शयन्ति । परन्तु एताः सङ्ख्याः ऐतिहासिकदत्तांशस्य भागः एव सन्ति अतः वर्तमानविपण्यवातावरणस्य अपि अस्माभिः विचारः करणीयः ।
2. सुवर्णम् : सुरक्षायाः प्रकाशः विपण्यभावनायाः मध्यस्थः चआर्थिकमन्दतायाः कारणेन सुवर्णस्य माङ्गं भवति चेदपि विपण्यभावना अपि प्रमुखं कारकम् अस्ति । व्यापारिणः दीर्घसुवर्णं लघुकच्चे तैलं च गन्तुं अधिकं प्रवृत्ताः सन्ति, यत् सुवर्णस्य विपण्यस्य अपेक्षां प्रतिबिम्बयति। यूबीएस इत्यनेन सूचितं यत् सुवर्णस्य वर्धमानः गतिः निरन्तरं भविष्यति, आगामिवर्षे च ऐतिहासिकं उच्चतमं २७०० डॉलरं प्रति औंसं अतिक्रमयिष्यति, येन निवेशकाः अधिकं आशावादीः भवन्ति।
3. विदेशीयविनिमयस्य तैलस्य च मूल्यानि : सुवर्णस्य अन्यविपण्यस्य च सम्बन्धःयद्यपि सुवर्णनिवेशे विपण्यभावना महत्त्वपूर्णं कारकं भवति तथापि अन्यैः विपण्यैः सह तस्याः एकीकरणस्य आवश्यकता वर्तते । अमेरिकी-डॉलरेण सुवर्णस्य मूल्यं प्रभावितं भवति, परन्तु व्याजदरे कटौती अपेक्षिता इति कारणेन तैलस्य मूल्यानि अपि वर्धयिष्यन्ति । परन्तु सामान्यतया सुवर्णनिवेशस्य प्रतिफलं अधिकं भवति, परन्तु जोखिमाः अपि सन्ति ।
4. भविष्यस्य दृष्टिकोणः आर्थिकपर्यावरणं भूराजनीतिः चअन्तर्राष्ट्रीयराजनैतिक-आर्थिक-वातावरणे परिवर्तनम् अपि सुवर्णस्य मूल्यं प्रभावितं कुर्वन्तः प्रमुखाः कारकाः सन्ति । अधुना एव ओपेक्-संस्थायाः तैलमाङ्गस्य पूर्वानुमानं न्यूनीकृतम् इति वार्ता पुनः तैलस्य मूल्येषु महतीं आघातं कृतवती, यत् चतुर्णां सप्ताहाणां यावत् क्रमशः पतति तथापि, तस्मिन् एव काले वैश्विक-आर्थिक-स्थितौ परिवर्तनं निरन्तरं भवति, तस्य प्रभावः च विपण्यं उपेक्षितुं न शक्यते।
अन्ततः सुवर्णस्य भविष्यं विपण्यभावनायां परिवर्तनस्य, स्थूल-आर्थिक-वातावरणस्य च उपरि निर्भरं भवति । वयं एतेषां व्याजदरकटनचक्राणां कच्चामालस्य विकासं निरन्तरं प्रवर्धयितुं निवेशकानां कृते अधिकान् अवसरान् प्रतिफलं च आनयितुं प्रतीक्षामहे।