한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैज्ञानिकदृष्ट्या शिरःप्रत्यारोपणं तकनीकीदृष्ट्या कठिनं भवति, अद्यापि अन्वेषणपदे अस्ति । विश्व-तंत्रिका-शल्यचिकित्सा-सङ्घस्य विरोध-वक्तव्यं दर्शयति यत् मेरुदण्डस्य तंत्रिकानां पूर्ण-पुनर्जन्मं प्राप्तुं प्रौद्योगिकी अद्यापि पर्याप्तं नास्ति, तथा च यथार्थतः शिरः-प्रत्यारोपणं न केवलं नैतिकदृष्ट्या अस्वीकार्यं अपितु वैज्ञानिकदृष्ट्या अपि निरर्थकं भवति
परन्तु प्रयोगकाले कानावेरो इत्यस्य शोधदलेन आश्चर्यजनकं प्रगतिः अभवत् । प्रोफेसर रेन् क्षियाओपिङ्ग् इत्यनेन वानरशिरः नूतनशरीरे सफलतया प्रत्यारोपितः, प्रयोगेण च अस्य शल्यक्रियायाः सम्भावना प्रदर्शिता । परन्तु तस्य प्रयोगाः नैतिकविवादाः उत्पन्नाः इति कारणेन बहुधा न स्वीकृताः ।
वैज्ञानिकसमुदाये शिरःप्रत्यारोपणस्य विवादः अपि तान्त्रिकनीतिशास्त्रस्य अवगमनात्, मान्यतायाः च कारणेन आगच्छति । केचन वैज्ञानिकाः मन्यन्ते यत् प्रौद्योगिकी एव नैतिकविषयत्वेन न द्रष्टव्या, अपितु नूतनसंभावनानां अन्वेषणार्थं संशोधनस्य उपयोगः करणीयः, नैतिकविषयाश्च बाधकरूपेण द्रष्टव्याः येषां पारगमनं कर्तुं शक्यते अस्य मतस्य मतं यत् नीतिशास्त्रं वैज्ञानिकप्रगतेः बाधां जनयन्तः कारकाः न सन्ति, अपितु वैज्ञानिकविकासेन सह साकं गत्वा अन्ते मानवसभ्यतायाः प्रगतेः प्रवर्धनस्य आवश्यकता वर्तते
तथापि सर्वे वैज्ञानिकाः एतस्य मतस्य सहमताः न सन्ति । केचन विद्वांसः मन्यन्ते यत् नैतिकता वैज्ञानिकसंशोधनस्य मार्गदर्शकसिद्धान्तः भवितुमर्हति, तथा च विज्ञानस्य प्रौद्योगिक्याः च विकासकाले वैज्ञानिक अन्वेषणप्रक्रियायां नूतनानां नैतिकविषयाणां उद्भवं परिहरितुं नैतिकमान्यतानां पालनम् अवश्यं करणीयम् इति च बोधयन्ति
सर्वथा शिरःप्रत्यारोपणस्य नैतिकदुविधा अपि प्रौद्योगिक्याः नैतिकतायाश्च जटिलसम्बन्धं प्रतिबिम्बयति । मानवसभ्यतायाः विकासे विज्ञानं प्रौद्योगिकी च मानवसंज्ञानस्य नैतिकतायाश्च सीमां निरन्तरं भङ्गयति, तत्सह नैतिकचुनौत्यस्य सामनां च कुर्वन्ति
विस्तारितः विषयः : १.