한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"यिवो" बहुविधपरस्परक्रियायाः माध्यमेन, यथा पाठः, प्रतिबिम्बः, स्वरः इत्यादयः मोडलनिवेशः, निर्गमः च इत्यादीनां माध्यमेन विश्वज्ञानस्य व्यक्तिगतप्रकरणस्मृतिः अथवा मुक्तस्मृतिप्रशिक्षणं कर्तुं रोगिणां सहायतां कर्तुं शक्नोति अस्मिन् न केवलं अस्थायीसूचनाः संसाधितुं क्षमता अस्ति, अपितु दैनन्दिनजीवनेन सह निकटतया सम्बद्धेषु स्मृतिप्रशिक्षणेषु अपि केन्द्रितं भवति, यत्र कार्यस्मृतिः, दृश्यस्मृतिः, शब्दार्थस्मृतिः च सन्ति, येन रोगिभ्यः अधिकसुलभः प्रभावी च संज्ञानात्मकप्रशिक्षणस्य अनुभवः प्राप्यते
“remember me” इत्यस्य मूलप्रौद्योगिकी बहुविधबृहत्प्रतिमानानाम् अनुप्रयोगः अस्ति । एते आदर्शाः मानवभाषां अवगच्छन्ति, जनयन्ति च तथा च उपयोक्तृआवश्यकतानां पूर्वानुमानं कर्तुं प्रतिक्रियां च दातुं बृहत्मात्रायां दत्तांशतः शिक्षन्ति । एतत् उपयोक्तुः स्मृतिसामग्रीविश्लेषणं कृत्वा व्यक्तिगतप्रशिक्षणकार्यं प्रदातुं शक्नोति, यथा "अद्य प्रातःभोजार्थं किं खादितवान्?", "अधुना शङ्घाईनगरे किं आन्ध्रप्रदेशस्य आघातं कृतवान्" इत्यादयः प्रश्नाः यदा रोगिणः उत्तरं ददति तदा एआइ-प्रौद्योगिकी तेषां उत्तराणाम् आधारेण तत्सम्बद्धानि प्रशिक्षणकार्यं जनयिष्यति येन तेषां स्मृतिकौशलस्य उत्तमप्रयोगे सहायता भवति।
तदतिरिक्तं "यिवो" धारणीययन्त्राणां माध्यमेन दैनन्दिनक्रियाकलापयोः महत्त्वपूर्णघटनानां अभिलेखनं करोति, प्रशिक्षणार्थं समृद्धतरसामग्रीः सन्दर्भं च प्रदाति इदं "व्यक्तिगतप्रशिक्षणम्" प्रतिरूपं पारम्परिकसंज्ञानात्मकप्रशिक्षणस्य सीमां भङ्गयति तथा च रोगिणां संज्ञानात्मकस्तरस्य उन्नयनार्थं अधिकसुलभं प्रभावी च मार्गं प्रदाति
"remember me" क्रमेण स्वस्य अनुप्रयोगव्याप्तेः विस्तारं कुर्वन् अस्ति तथा च सामुदायिक-पारिवारिक-वातावरणेषु भूमिकां निर्वहति । इदं न केवलं संज्ञानात्मक-अक्षमता-युक्तानां रोगिणां सहायतां कर्तुं शक्नोति, अपितु जनानां कृते उत्तम-जीवन-अनुभवं आनेतुं भावनात्मक-विनियमनम्, आदत-सुधारः, आत्मकेन्द्रितता च इत्यादिषु सहायक-हस्तक्षेप-प्रौद्योगिकीषु अपि उपयोक्तुं शक्यते
माइक्रोसॉफ्ट रिसर्च एशिया इत्यस्य उपाध्यक्षः डॉ. किउ लिली इत्यनेन उक्तं यत् चिकित्साक्षेत्रे कृत्रिमबुद्धिप्रौद्योगिक्याः निरन्तरविकासः चिकित्सासेवानां गुणवत्तां कार्यक्षमतां च सुधारयितुम् सहायकः भविष्यति तथा च रोगिणां कृते अधिकसटीकचिकित्सायोजनानि प्रदास्यति। व्यक्तिगतसंज्ञानात्मकप्रशिक्षणरूपरेखारूपेण "स्मरतु मां" भविष्ये चिकित्साक्षेत्रे महत्त्वपूर्णं साधनं भविष्यति, अधिकाधिकजनानाम् उत्तमजीवनं प्राप्तुं साहाय्यं करिष्यति।