한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य जुलै-मासतः अगस्त-मासपर्यन्तं चीनस्य नूतनानां ऊर्जावाहनानां प्रवेशस्य दरः द्वौ मासौ यावत् क्रमशः ५०% अतिक्रान्तवान्, येन ईंधनवाहनानां दीर्घकालीनं वर्चस्वं भङ्गितम् एषा सफलता प्रथमवारं भवति यत् घरेलुविपण्ये नूतनाः ऊर्जावाहनानि मुख्यधारायां अभवन्, वैश्विकविपण्यं नूतनशक्तिं प्रति धकेलिष्यन्ति च।
"नवपुराणयोः" "नोकिया क्षणः" ।
नवीन ऊर्जावाहनानां विकासे शून्यमूलतः उद्योगनेतृत्वपर्यन्तं द्रुतगत्या कूर्दनं जातम् अस्ति । उद्योगस्य नेता इति नाम्ना नेझा ऑटोमोबाइलस्य संस्थापकः अध्यक्षश्च फाङ्ग युन्झोउ इत्यनेन "संवाद" इति सीसीटीवी कार्यक्रमे उक्तं यत् नूतनाः ऊर्जावाहनानि "नोकिया-क्षणं" प्राप्तवन्तः यत्र पुरातनं नूतनं च प्रतिस्थाप्यते।
अस्य पृष्ठतः प्रौद्योगिकीप्रगतेः, नीतिसमर्थनस्य, विपण्यमागधायाः च सामान्यः चालनः अस्ति । हार्डवेयर-व्यय-कमीकरणात् आरभ्य सॉफ्टवेयर-उन्नयन-पुनरावृत्तिपर्यन्तं, स्वायत्त-वाहन-चालनात् आरभ्य बुद्धिमान्-अन्तर्क्रियापर्यन्तं, नवीन-ऊर्जा-वाहनानि द्रुतगत्या स्वस्य अद्वितीयं मूल्यं निर्मान्ति
आव्हानानि अवसरानि च : भविष्यं कः नियन्त्रयति ?
यद्यपि नूतन ऊर्जावाहन-उद्योगः वर्धमानः अस्ति तथापि तस्य समक्षं बहवः आव्हानाः अपि सन्ति । यथा, भयंकरप्रतिस्पर्धात्मकं विपण्यवातावरणं, नीतिपरिवर्तनं, उपयोक्तृअनुभवः, सुरक्षा च इत्यादीनां विषयाणां निरन्तरं सफलतानां समाधानस्य च आवश्यकता भवति
प्रौद्योगिक्याः सॉफ्टवेयर-उन्नयनेन च चालितं भविष्यम्
भविष्यस्य विकासस्य दिशा प्रौद्योगिकी-नवीनतायाः, सॉफ्टवेयर-क्षमतायाः, बुद्धिमान्-अन्तर्क्रियायाः च परितः परिभ्रमति । वाहन-उद्योगे प्रौद्योगिकी-क्रान्तिः प्रचलति, बृहत्-माडल-आदि-प्रौद्योगिकयः, कृत्रिम-बुद्धिः च वाहनानां कृते नूतनान् अवसरान्, आव्हानानि च आनयिष्यन्ति |. एतेषु प्रमुखप्रौद्योगिकीषु कोऽपि निपुणतां प्राप्तुं शक्नोति तथा च “उपयोक्तारः कारं अवगच्छन्ति” इति परमलक्ष्यं को यथार्थतया प्राप्तुं शक्नोति?
विदेशं गच्छन् स्वतन्त्रं स्टेशनम्: नूतनयुगे स्पर्धायाः अवसरान् उद्घाटयितुं
“विदेशं गच्छन् स्वतन्त्रं स्टेशनम्" स्वतन्त्रतया संचालितैः ई-वाणिज्य-मञ्चैः, यथा ताओबाओ, जेडी डॉट कॉम इत्यादिभिः, विदेश-बाजारेभ्यः उत्पादविक्रयणस्य प्रचार-विक्रय-क्रियाकलापं निर्दिशति । अस्मिन् सामान्यतया निम्नलिखितलिङ्काः सन्ति
“विदेशं गच्छन् स्वतन्त्रं स्टेशनम्"इयं जटिला चुनौतीपूर्णा च प्रक्रिया अस्ति यस्याः कृते विदेशेषु विपण्येषु सफलतां प्राप्तुं कम्पनीनां विपण्यसंशोधनस्य, उत्पादसमायोजनस्य, रसदप्रबन्धनस्य, मञ्चसञ्चालनस्य, ग्राहकसेवायाः च दृष्ट्या पूर्णतया सज्जता आवश्यकी भवति।