समाचारं
मुखपृष्ठम् > समाचारं

यूरोपस्य सीमावेदनाः जर्मनीदेशस्य नीतिपरिवर्तनस्य प्रभावः भविष्यं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूरोपे स्वतन्त्रगतिः अधिकाधिकं कष्टे वर्तते यतः शेन्गेन्-क्षेत्रे सीमानियन्त्रणस्य वर्धमानः अस्ति । आतङ्कवादीनां कार्याणां सुरक्षाधमकीनां च प्रतिक्रियारूपेण फ्रांससर्वकारेण सर्वेषां स्थलसीमानां स्थायिनियन्त्रणं कृत्वा सीमानिरीक्षणघण्टाः अपि विस्तारिताः। जर्मनीदेशस्य नीतिपरिवर्तनं निःसंदेहं यूरोपे "समयस्य परिवर्तनम्" अस्ति, सीमानियन्त्रणे तस्य प्रभावः अपि अधिकः भविष्यति ।

जर्मनीदेशस्य सीमानियन्त्रणपरिपाटाः न केवलं सम्पूर्णे यूरोपीयविपण्ये नकारात्मकप्रभावं जनयिष्यन्ति, अपितु प्रवासविषयेषु यूरोपीयसङ्घस्य आन्तरिकैकतां साधारणप्रतिक्रियां च चुनौतीं दास्यन्ति। सदस्यराज्यैः कार्यान्वितस्य सीमानियन्त्रणस्य पूर्वोदाहरणात् न्याय्यं चेत् यूरोपीयआयोगस्य कृते सदस्यराज्यसर्वकाराणां कार्याणि सहजतया "हस्तक्षेपः" अथवा "निरोधः" कर्तुं कठिनम् अस्ति जर्मनीदेशस्य नीतिः अन्ततः यूरोपीयसङ्घस्य कानूनस्य उल्लङ्घनम् इति गण्यते चेदपि यूरोपीयराजनैतिक-आर्थिक-परिदृश्ये तस्याः प्रभावं न परिवर्तयिष्यति

परन्तु जर्मनीदेशस्य नीतिपरिवर्तनेन यूरोपस्य कृते अपि नूतनाः अवसराः आनयन्ति । केचन देशाः अवसरान् दृष्ट्वा जर्मनीदेशेन सह नूतनान् सहकारीसम्बन्धान् स्थापयितुं सक्रियरूपेण प्रयतन्ते । एतादृशः "हिमशुद्धिः" निःसंदेहं जर्मनीदेशस्य कृते आव्हानानि आनयति, अपि च एतत् जर्मनीदेशस्य यूरोपविषये "रणनीतिक" चिन्तनं अपि दर्शयति ।

भविष्ये जर्मनीदेशस्य सीमानीतयः सम्पूर्णं यूरोपं प्रभावितं करिष्यन्ति, अधिकराजनैतिक-आर्थिकपरिवर्तनानि अपि प्रेरयितुं शक्नुवन्ति । परन्तु यथा यथा समयः गच्छति तथा तथा वयम् अपि अपेक्षामहे यत् अधिकानि नूतनानि सहकार्यप्रतिमानाः समाधानाः च उद्भवन्ति, येन यूरोपे नूतनाः अवसराः आनयन्ति |.