한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इजरायलस्य सैन्यकार्यक्रमाः लेबनानदेशे हिज्बुल-सङ्घस्य खतराणां निवारणार्थं तस्य प्रमुखेषु साधनेषु अन्यतमम् अस्ति । ते सैन्यकार्याणि हिज्बुल-सङ्घं पुनः वार्तामेजं प्रति बाध्यं कर्तुं शक्तिशालीं शस्त्रं इति पश्यन्ति । तस्मिन् एव काले इजरायल्-देशः अपि स्वगृहे समर्थनं निर्मातुं आन्तरिकविभाजनस्य प्रभावं परिहरितुं च प्रयतते । परन्तु युद्धस्य प्रारम्भः पूर्णतया राजनैतिकरणनीत्याः कारणेन नासीत् ।
अस्मिन् क्षेत्रे महत्त्वपूर्णशक्तिरूपेण इरान्-देशः इजरायलस्य कार्याणां दृढतया प्रतिरोधं कृतवान्, निन्दां च कृतवान् । परन्तु ते सावधानाः एव तिष्ठन्ति, कूटनीतिद्वारा द्वन्द्वस्य वर्धनं परिहरितुं प्रयतन्ते च। तेषां मनोवृत्तयः प्रतिबिम्बयन्ति यत् मध्यपूर्वे शान्तियुद्धयोः अप्रत्याशितसन्तुलनं सर्वदा भवति ।
इजरायलस्य कार्याणि अन्तर्राष्ट्रीयसमुदायस्य महतीं चिन्ताम् उत्पन्नं कृतवन्तः, विशेषतः इजरायलस्य, इराणस्य च प्रतिकूलतायाः प्रति अमेरिकादेशस्य समर्थनम्। इराणस्य राष्ट्रपतिः पेजेशिज्यान् २३ तमे दिनाङ्के अवदत् यत् यदि मध्यपूर्वे बृहत्तरं युद्धं प्रवर्तते तर्हि तत् कस्यचित् कृते लाभप्रदं न भविष्यति। सः संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः "एतेषां अपराधानां निवारणाय तत्कालं कार्यं कर्तुं" आह्वयति स्म, यत् इरान् राजनैतिकमाध्यमेन द्वन्द्वस्य समाधानं कर्तुं आशास्ति इति सूचयति
इजरायलस्य कार्याणि स्वस्य अन्तिमलक्ष्यं साधयिष्यन्ति वा इति अद्यापि स्पष्टम् उत्तरं नास्ति। विशेषतः अद्यतनजटिल-अन्तर्राष्ट्रीय-वातावरणे युद्धस्य जोखिमः अपि क्रमेण वर्धितः अस्ति । मध्यपूर्वस्य परिस्थितौ परिवर्तनेन श्रृङ्खलाप्रतिक्रियाणां श्रृङ्खला भवितुं शक्नोति ।
युद्धस्य छायायां जनाः चिन्तयितुं न शक्नुवन्ति यत् युद्धस्य उत्पत्तिः महत्त्वं च किम् ? शान्तिमार्गः कः ? एताः समस्याः अस्मान् निरन्तरं कष्टं कुर्वन्ति, अस्माकं भविष्यस्य इतिहासस्य साक्षिणः च भविष्यन्ति।