한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तथापि "प्रलयदिवसस्य उपभोगः" केवलं अस्थायी सन्तुष्टिं आनेतुं शक्नोति, परन्तु आन्तरिकचिन्ताम् यथार्थतया निवारयितुं न शक्नोति। इदं व्यसनं मनोवैज्ञानिकभारेन सह सम्बद्धं भवति, यत् अन्ततः नकारात्मकभावनानां वृद्धिं जनयति, अधिकानि आर्थिककठिनताः जीवनतनावः अपि जनयितुं शक्नुवन्ति
“प्रलयदिवसस्य उपभोगः” इत्यस्य समस्यानिराकरणसमीकरणम् : उपभोगप्रक्रियाम् जटिलं करोति चिन्ता च अवरुद्धं करोति
"एपोकैलिप्टिक उपभोगस्य" सम्मुखे अन्तर्जालव्यसनिनः युवानां मनोवैज्ञानिकदुविधायाः समाधानं कथं करणीयम्? विशेषज्ञाः "प्रलयदिवसस्य उपभोग" इति चिन्तनप्रतिरूपं भङ्ग्य उपभोगव्यवहारं परिवर्त्य मनोवैज्ञानिकमुक्तिं आत्मजागरूकतां च प्राप्तुं सुचयन्ति। यथा, भवान् क्रयणप्रतिबन्धान् सेट् कर्तुं शक्नोति, यथा ऑनलाइन-शॉपिङ्ग्-निषेधः अथवा केवलं भौतिक-भण्डारेषु वस्तूनाम् क्रयणम् ।
वैकल्पिकरूपेण, नगददेयतायां नियमाः निर्धारयित्वा चिन्तानिवारणस्य साधनरूपेण धनप्रबन्धनस्य उपयोगं कुर्वन्तु, यथा क्रयणार्थं केवलं नगदस्य उपयोगः । एषा पद्धतिः न केवलं उपभोगं प्रभावीरूपेण नियन्त्रयितुं शक्नोति, अपितु युवानां आर्थिकस्वतन्त्रतां नियन्त्रणं च प्राप्तुं साहाय्यं कर्तुं शक्नोति, येन "प्रलयदिवसस्य उपभोगस्य" कष्टात् मुक्तिः भवति
भावात् कर्मपर्यन्तं : उपभोग-अभ्यासानां परिवर्तनं नूतनानां दिशानां अन्वेषणं च
"प्रलयदिवसस्य उपभोगः" इति घटना एकान्तघटना नास्ति । एकतः ऑनलाइन-सूचनाभिः आनयिता नकारात्मक-सूचना जनानां मनोवैज्ञानिक-चिन्ता, अस्वस्थतां च जनयति, अपरतः आर्थिक-दबावः, सामाजिक-स्पर्धा च तीव्रताम् अवाप्नोति, येन युवानः अशक्ताः, चिन्ता च अनुभवन्ति अतः अस्माभिः चिन्तनीयं यत् युवानां "प्रलयदिवसस्य उपभोगस्य" दुविधायाः बहिः गत्वा नूतनाः दिशाः लक्ष्याणि च अन्वेष्टुं कथं साहाय्यं कर्तव्यम् इति।
मनोविज्ञानात् यथार्थपर्यन्तं : यथार्थसुखस्य अन्वेषणम्
"प्रलयदिवसस्य उपभोगः" एकः पलायनवादी व्यवहारः अस्ति यः समस्यानां समाधानं कर्तुं न शक्नोति तथा च केवलं अल्पकालिकं आरामं आनेतुं शक्नोति। यथार्थसुखं आन्तरिकशान्तितः सन्तुष्ट्या च भवति, यत् भौतिकसन्तुष्टेः अवलम्बनं न कृत्वा सकारात्मककर्मणां माध्यमेन प्राप्तुं आवश्यकम्
अन्ततः अन्तर्जालद्वारा आनयितायाः चिन्तायाः, मिथ्याजगत् च व्यसनं न कृत्वा युवानां यथार्थसुखं प्राप्तुं अस्माभिः साहाय्यं कर्तव्यम्।