समाचारं
मुखपृष्ठम् > समाचारं

कठोरः, इमान्दारः च भवतु, अग्रे गच्छतु च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु विभिन्नाः स्थानीयताः "भ्रष्टं कर्तुं न साहसं कुर्वन्ति, भ्रष्टं कर्तुं न शक्नुवन्ति, भ्रष्टं कर्तुं न इच्छन्ति" इति कार्यतन्त्रस्य सक्रियरूपेण प्रचारं कृतवन्तः, यस्य मुख्यलक्ष्यं पर्यवेक्षणस्य, बाध्यकारीबलस्य च सुदृढीकरणम् अस्ति, तथा च प्रभावीरूपेण निवारणाय, युद्धाय च विविधानि साधनानि स्वीकृतवन्तः भ्रष्टाचारः । यथा, अस्माभिः "शीर्षनेतृणां" पर्यवेक्षणतन्त्रे सुधारः करणीयः, "शीर्षनेतृणां" नेतृत्वदलस्य सदस्यैः सह हृदयतः हृदये वार्तायां सामान्यीकरणं संस्थागतीकरणं च सुदृढं कर्तव्यं, तथा च सत्तायाः प्रयोगाय संयमतन्त्रस्य स्थापनां सुधारणं च कर्तव्यम् . तस्मिन् एव काले वयं नीतिनिर्माणं, निर्णयप्रक्रियाः, अनुमोदनं, पर्यवेक्षणं च इत्यादिषु प्रमुखकडिषु सत्तायाः प्रयोगे संयमतन्त्रं सुधारयिष्यामः, तथा च "शीर्षनेता" पर्यवेक्षणस्य पर्यवेक्षणस्य च एकीकरणं तस्मिन् एव स्तरे प्रवर्धयिष्यामः तथा च प्रमुखपदानां पर्यवेक्षणतन्त्रम्।

तत्सह, अस्माभिः तेषु क्षेत्रेषु भ्रष्टाचारस्य विषयेषु संयुक्तानुसन्धानस्य, उपचारस्य च तन्त्रं सुदृढं कर्तव्यं यत्र शक्तिः केन्द्रीकृता, पूंजीगहनं, संसाधनसमृद्धं च भवति, नीतिनिर्माणादिषु प्रमुखकडिषु सत्तायाः प्रयोगे संयमतन्त्रस्य सुधारः करणीयः, निर्णयप्रक्रियाः, अनुमोदनपर्यवेक्षणं च, तथा च नूतनप्रकारस्य भ्रष्टाचारस्य गुप्तभ्रष्टाचारस्य च निवारणाय नियन्त्रणाय च प्रभावीपद्धतीनां समृद्ध्यर्थं प्रमुखघूसदातृणां संयुक्तदण्डस्य सुधारणम्।

पर्यवेक्षणस्य अनुशासनप्रवर्तनस्य च दृष्ट्या विभिन्नस्थानीयैः अपि अनेके उपायाः कृताः, यथा मिथ्याआरोपानां प्रबन्धनं सुदृढं करणं, पलायितानां अनुसरणं कर्तुं तन्त्रं सुधारयितुम्, पलायनस्य निवारणं, चोरितवस्तूनाम् पुनः प्राप्तिः, नवीने अखण्डतायाः संस्कृतिनिर्माणं सुदृढीकरणं च युग इत्यादि । तस्मिन् एव काले वयं तृणमूल-पर्यवेक्षण-व्यवस्थायां सुधारं करिष्यामः, "काउण्टी-समन्वयः, नगर-प्रवर्धनं, ग्राम-प्रवर्धनं च" इति कार्य-तन्त्रं सुदृढं करिष्यामः, तृणमूल-सार्वजनिक-शक्ति-बृहत्-आँकडा-पर्यवेक्षण-मञ्चं निर्मास्यामः, तृणमूल-पर्यवेक्षणस्य "अन्तिम-माइलं" च उद्घाटयिष्यामः | .

यथा यथा समयः परिवर्तते तथा तथा भ्रष्टाचारस्य नूतनानि रूपाणि निरन्तरं उद्भवन्ति । एतेषां नूतनानां भ्रष्टाचाररूपाणां निवारणं कथं करणीयम् इति अनुशासनात्मकशिक्षापद्धतीनां सामरिकप्रयोगे अधिकं बलं दातव्यम् येन "पर्यवेक्षणस्य" "प्रवर्तनस्य" च समन्वयात्मकप्रभावः अधिका भूमिकां निर्वहति।