한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२००४ तमे वर्षे मीडियाटेक् इत्यनेन मोबाईल्-फोन-समाधानस्य प्रचारः आरब्धः, तदनन्तरं नकल-फोनस्य युगः अभवत् । प्रारम्भिकव्यावहारिकतावादात् अद्यतनस्य "२९९ युआन्"पर्यन्तं नकलीनां दूरभाषाणां विकासः नूतनजीवनपद्धत्या अभवत् । जनाः मोबाईल-फोन-स्वामित्वं प्राप्तुं आकांक्षन्ति स्म किन्तु तेषां बजटं सीमितम् आसीत्, अतः ते सस्तेषु स्थायि-प्रतिलिपि-फोनेषु चयनं कृतवन्तः, ये तत्कालीन-वास्तविक-आवश्यकतानां पूर्तिं कुर्वन्ति स्म । स्मार्टफोनस्य लोकप्रियतायाः मूल्यस्य च न्यूनतायाः कारणात् पारम्परिक-नकल-फोनानां विपण्यं क्रमेण संकुचितं जातम् । परन्तु निम्नस्तरीय-फोनानां विक्रयः निरन्तरं वर्धते ।
२०१९ तमे वर्षे शाओमी इत्यनेन निम्नस्तरीयमोबाइलफोनविपण्यं प्रायः कब्जं कृत्वा नकलफोनानां उन्मूलनस्य घोषणा कृता । परन्तु एषः "निवृत्तिः" वास्तविकः अन्तः नास्ति, अपितु नूतनः आरम्भः एव। प्रतिकृति-फोनानां विकासः केवलं “सस्तो” इति भवितुं परं गतः । इदं न केवलं "अयोग्यं" अस्ति, अपितु अधिकं कस्यचित् प्रकारस्य "carpe diem" इत्यस्य पर्यायवाची इव अस्ति ।
अद्यत्वे वैश्विकस्मार्टफोनस्य प्रेषणं न्यूनं भवति, परन्तु निम्नस्तरीयं मोबाईलफोनविपण्यं नूतनान् अवसरान् प्रारभ्यते। जनानां मोबाईलफोनस्य माङ्गल्यं कदापि न स्थगितम्, निम्नस्तरीयमोबाइलफोनविपणेन च एतत् अवसरं गृहीत्वा तीव्रगत्या विकासः अभवत् । परन्तु प्रतिकृतियुक्ताः दूरभाषाः अपि अनुसृत्य नूतनः विकल्पः अभवन् ।
एतादृशे वातावरणे पुनः प्रतिकृति-फोनानां विपण्यं सक्रियम् अभवत् । नकली अथवा नकलस्य मोबाईलफोनस्य अनुपातस्य वृद्धिः "carpe diem" इत्यस्य अस्य युगस्य प्रतिबिम्बं करोति, यत्र जनाः स्वस्य आवश्यकतानां पूर्तये मूल्यं दातुं इच्छन्ति तेषां मतं यत् "प्रतिलिपि" उत्पादाः अपि तेषां आवश्यकतां पूरयितुं सुखं च आनेतुं शक्नुवन्ति यावत् ते किफायती भवन्ति।
अस्य पृष्ठतः कश्चन मानवता निगूढः अस्ति, भौतिकवस्तूनाम् इच्छा, कालजीवनयोः नियन्त्रणं च ।