한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लघुनाटकक्षेत्रे क्षैतिजपर्देनाटकस्य लोकप्रियतायाः कारणात् उपयोक्तारः स्फूर्तिदायकताले लीनाः अभवन् । ऊर्ध्वाधरपर्दे लघुनाटकस्य उद्भवेन उपयोक्तृभ्यः समृद्धतराः अनुभवाः, अन्तरक्रियाशीलविधयः च प्राप्यन्ते । अनेकाः मञ्चाः प्रत्यक्षतया douyin, kuaishou इत्यादीनां मञ्चानां उपयोगं कृत्वा लघुनाटकलेखान् उद्घाटयितुं चयनं कुर्वन्ति येन सशुल्कदर्शनं सक्षमं भवति, लाभं च अर्जयितुं शक्यते । iqiyi लघुनाटकक्षेत्रे पश्चात् अस्ति, परन्तु "कटिंग् एण्ड् ब्लीडिंग" रणनीतिं चयनं कृतवान्, पूर्णतया निःशुल्कसदस्यतासेवानां प्रतिज्ञां कृत्वा, सामग्रीनिर्मातृभ्यः स्वस्य राजस्वस्य ७०% अधिकं आवंटनं कृतवान् एतत् प्रीणयितुं युक्तिः इव भासते, परन्तु वस्तुतः "दीर्घकालीनजीवनस्य" "द्रुतविकासस्य" च विकल्पः एव ।
अन्तर्जालयुगे प्रसिद्धतमः नारा, "अन्तर्जालचिन्तनेन सर्वे उत्पादाः पुनः कर्तुं योग्याः सन्ति!" लघुनाटकानाम् लोकप्रियतायाः कारणात् नूतनाः प्रतियोगिताप्रतिमानाः अवसराः च आगताः । तथापि एतत् केवलं "चोरी" एव नास्ति, अपितु धनस्य स्पर्धा इव अधिकं । लघुनाटकविपण्यस्य विस्तारः निरन्तरं भवति, २०२७ तमे वर्षे १०० अरबं अधिकं भविष्यति इति अपेक्षा अस्ति ।
"दीर्घविडियो" इत्यस्य दिग्गजत्वेन iqiyi इत्यस्य सदस्यताव्यापारः तस्य मुख्यः आयस्य स्रोतः अस्ति । अन्तिमेषु वर्षेषु iqiyi इत्यनेन बहुवारं सदस्यताशुल्कं समायोजितं, परन्तु अन्ते सः विपण्यस्थितिं विपर्ययितुं असमर्थः अभवत् । यत् कदाचित् "बलवन्तः" "शिखरं" च आसीत् तत् अतीतं जातम् । अद्य iqiyi इत्यस्य स्थितिं पुनः परिभाषितुं, स्वस्य पूर्ववैभवं पश्चाद् अवलोकयितुं, नूतनानि भङ्गबिन्दून् अन्वेष्टुं च आवश्यकम् अस्ति ।
सम्भवतः iqiyi इत्यस्य रक्षणस्य सर्वोत्तमः उपायः केवलं "कठिनशक्तिः" इत्यस्य उपरि अवलम्बितुं न अपितु लोकप्रिय-उत्पादानाम् अनुभवानां च उपरि अवलम्बनं भवति । "दीर्घ-वीडियो"-"कठिन-शक्तिः" इति पारम्परिक-प्रतिरूपात् विच्छिद्य नूतनानां विकास-दिशानां अन्वेषणेन एव वयं यथार्थतया स्वस्य भाग्यं परिवर्तयितुं शक्नुमः |.