समाचारं
मुखपृष्ठम् > समाचारं

माज्दा नूतन ऊर्जायां २०० अरब येन् निवेशं करोति, भविष्ये चीनस्य विपण्यं अवसरैः परिपूर्णम् अस्ति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयविपण्ये माज्दा-संस्थायाः सामरिकविन्यासः

माज्दा इत्यनेन अद्यैव घोषितं यत् सः चीनदेशे २०० अरब येन् निवेशं करिष्यति यत् सः स्वस्य नूतन ऊर्जावाहन-उद्योगस्य विकासाय प्रवर्धयिष्यति। अयं निवेशः अनुसंधानविकासं, उत्पादनं, विक्रयणं च अन्यपक्षं कवरं करिष्यति, चीनीयबाजारे तस्य महत्त्वपूर्णस्थानं गहनं सामरिकनियोजनं च प्रकाशयिष्यति। वर्तमानविकासप्रवृत्तिभ्यः न्याय्यं चेत् चीनीयविपण्यस्य वर्धमानस्वीकारः, नूतनानां ऊर्जावाहनानां मागः च माज्दा-संस्थायाः कृते विशालाः विपण्यस्य अवसराः आनयत्

चीनस्य नूतन ऊर्जाविपण्ये अवसरान् लक्ष्यं कृत्वा चङ्गन् माज्दा इति संस्था

चीनीयविपण्ये माजदा-संस्थायाः अधिकृत-सह-उद्यमत्वेन चङ्गन्-माज्दा-संस्थायाः माज्दा-सङ्घस्य सामरिकगतिम् निकटतया अनुसृत्य नूतनानां ऊर्जा-वाहनानां लोकप्रियतां विकासाय च निरन्तरं संसाधनानाम् निवेशः कृतः अस्ति चंगन माज्दा अस्मिन् वर्षे आरभ्य प्रतिवर्षं न्यूनातिन्यूनम् एकं नूतनं ऊर्जा-माडलं प्रक्षेपयिष्यति, सेडान्-एसयूवी-बाजार-खण्डेषु स्वस्य कवरेजस्य विस्तारं निरन्तरं करिष्यति, २०२७ तमे वर्षे नूतन-ऊर्जा-माडल-विक्रयस्य ९०% भागं प्राप्तुं योजनां करोति, वार्षिक-उत्पादन-विक्रय-सहितम् ३,००,००० वाहनानि यावत् प्राप्य । एतत् लक्ष्यं चंगन माज्दा संयुक्तोद्यमे नूतनानां ऊर्जावाहनानां "नम्बर वन ब्राण्ड्" भवितुं समर्थं करिष्यति तथा च भविष्ये विपण्यप्रतिस्पर्धायां लाभप्रदस्थानं धारयिष्यति।

चंगन माजदा शुद्धविद्युत्प्रौद्योगिकीनवाचारस्य नेतृत्वं करोति

चंगन माज्दा इत्यनेन स्वस्य अद्वितीयं "इलेक्ट्रॉनिक इंटेलिजेण्ट् ट्रैवल" आर्किटेक्चरस्य आरम्भः कृतः, यत् तया "प्रथमं संयुक्त उद्यमः नवीन ऊर्जा" शुद्धविद्युत्प्रौद्योगिकी वास्तुकला इति उक्तम् एषा वास्तुकला कारस्य कृते द्वौ प्रमुखौ शक्तिविधौ आनयति: "bev super pure electric" तथा "reev infinite range extension" इति । एते मोडाः न केवलं बैटरी-जीवनस्य कृते भिन्न-भिन्न-उपयोक्तृणां भिन्न-भिन्न-आवश्यकतानां पूर्तये कर्तुं शक्नुवन्ति, अपितु अधिकं लचीलं, कुशलं च वाहनचालन-अनुभवं आनेतुं शक्नुवन्ति ।

चंगन माज्दा इत्यस्य शुद्धविद्युत्माडलाः ६०० किलोमीटर् यावत् सीएलटीसी-सञ्चालनस्थितीनां समर्थनं कुर्वन्ति, विस्तारितायाः-परिधि-शक्तिः १,३०१ किलोमीटर्-पर्यन्तं मापितं सहनशक्तिं प्राप्तवती अस्ति अस्मिन् qiji बैटरी 3c अल्ट्रा-फास्ट चार्जिंग कोर तथा ctp एकीकृत प्रौद्योगिकी अस्ति, यत् 15 निमेषेषु 30% तः 80% पर्यन्तं बैटरी चार्जं कर्तुं शक्नोति

भविष्यस्य प्रवृत्तयः : चीनस्य नूतनं ऊर्जावाहनविपण्यं प्रफुल्लितं वर्तते

चीनसर्वकारस्य नूतनानां ऊर्जावाहनानां निरन्तरसमर्थनस्य, प्राधान्यनीतीनां च सह, उपभोक्तृणां नूतनानां ऊर्जावाहनानां वर्धमानेन मान्यतायाः च सह चीनस्य नूतन ऊर्जावाहनविपण्यं विस्फोटकवृद्धेः नूतनपदं प्रारभ्यते। चीनदेशे माज्दा-संस्थायाः सामरिकविन्यासः, चङ्गन् माज्दा-संस्थायाः सक्रिय-नवाचारः च चीनस्य नूतन-ऊर्जा-बाजारस्य भविष्ये तेषां विश्वासं प्रदर्शयति ।