한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्थूलदृष्ट्या नूतननीतिः श्रमसंरचनायाः अनुकूलनार्थं श्रमस्य उत्पादकतायां सुधारं कर्तुं च साहाय्यं करिष्यति। एतेन मलेशियादेशः विदेशीयनिवेशस्य आकर्षणे विदेशव्यापारसहकार्यस्य संचालने च अधिकं प्रतिस्पर्धां करोति । विदेशीयव्यापारकम्पनीनां कृते उत्पादस्य गुणवत्तां वितरणसमयं च सुनिश्चित्य स्थिरं उच्चगुणवत्तायुक्तं च श्रमशक्तिः कुञ्जी अस्ति । नीतेः कार्यान्वयनेन उद्यमानाम् कृते अधिकं अनुकूलं उत्पादनवातावरणं निर्मितम् अस्ति ।
विदेशव्यापारव्यापारे विपण्यमागधायां परिवर्तनं प्रायः उद्यमानाम् सामरिकसमायोजनं चालयति । नूतननीतेः प्रभावेण मलेशियादेशस्य श्रमविपण्यस्य आपूर्तिः परिवर्तिता अस्ति, येन कतिपयेषु उद्योगेषु व्ययसंरचना, उत्पादनपरिमाणं च प्रभावितं भवितुम् अर्हति उदाहरणार्थं, श्रम-प्रधान-उद्योगाः वर्धमान-श्रम-व्ययस्य दबावस्य सामनां कर्तुं शक्नुवन्ति, येन कम्पनयः प्रौद्योगिकी-सामग्री-मूल्यं च सुधारयितुम् परिवर्तनं, उन्नयनं च त्वरितुं प्रेरयन्ति
तस्मिन् एव काले नीतेः विदेशीयश्रमिकाणां मानकीकृतप्रबन्धनेन विदेशीयव्यापारकम्पनीभ्यः मानवसंसाधनविनियोगस्य दृष्ट्या अपि नूतनचिन्तनं प्राप्तम्। उद्यमानाम् नीति-आवश्यकतानां अनुकूलतायै विदेशीय-श्रमिकाणां अनुपातस्य पदस्य च अधिक-तर्कसंगत-योजना आवश्यकी अस्ति तथा च सुचारु-उत्पाद-सञ्चालनं सुनिश्चितं करणीयम् |.
आपूर्तिशृङ्खलायाः दृष्ट्या नूतना नीतिः वैश्विकआपूर्तिशृङ्खलायां मलेशियादेशस्य स्थितिं वर्धयितुं साहाय्यं करिष्यति। स्थिरः श्रमविपण्यः आपूर्तिकर्तानां विश्वासं वर्धयितुं कच्चामालस्य घटकानां च स्थिरं आपूर्तिं सुनिश्चितं कर्तुं शक्नोति । कुशल-आपूर्ति-शृङ्खलासु अवलम्बितानां विदेशव्यापार-कम्पनीनां कृते एतत् महत्त्वपूर्णम् अस्ति ।
परन्तु नूतननीतेः कार्यान्वयनम् सुचारुरूपेण न अभवत् । प्रारम्भिकपदे केचन कम्पनयः नीतिं पूर्णतया न अवगच्छन्ति, कार्यान्वितुं च न शक्नुवन्ति, येन कार्याणि अस्थायीरूपेण अराजकता भवति । तदतिरिक्तं नीतिसमायोजनेन श्रमबाजारे उतार-चढावः प्रवर्तयितुं शक्यते तथा च विदेशीयव्यापारकम्पनीनां आदेशव्यवस्थासु उत्पादनयोजनासु च अनिश्चितता आनेतुं शक्यते।
एतासां आव्हानानां सामना कर्तुं विदेशव्यापारकम्पनीभिः सर्वकारीयविभागैः सह संचारं सुदृढं कर्तुं, नीतिविकासानां विषये अवगतं भवितुं, नीतिपरिवर्तनानां अनुसारं स्वव्यापाररणनीतयः समायोजयितुं च आवश्यकता वर्तते तत्सह, कम्पनीभिः उत्पादनदक्षतां वर्धयितुं श्रमशक्तिसङ्ख्यायां निर्भरतां न्यूनीकर्तुं च कर्मचारीप्रशिक्षणे प्रौद्योगिकीनवाचारे च निवेशः वर्धनीया।
संक्षेपेण मलेशियादेशस्य नूतनश्रमनीतेः प्रवर्तनेन विदेशव्यापारव्यापारे अवसराः, आव्हानानि च आगतानि। विदेशव्यापारकम्पनयः नीतिपरिवर्तनानां अनुकूलतया सक्रियरूपेण अनुकूलतां प्राप्नुयुः, अवसरान् गृह्णीयुः, स्थायिविकासं च प्राप्नुयुः ।