한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इदानीं इव अनेके पर्यटनस्थलानि पर्यटकानाम् आकर्षणार्थं न केवलं स्वस्य प्राकृतिकदृश्यानि सांस्कृतिकदृश्यानि च अवलम्बन्ते, अपितु सक्रियरूपेण ऑनलाइनव्यापारस्य विस्तारं अपि कुर्वन्ति सप्त प्रमुखविषयकदृश्यस्थानानि, अनेकाः सवारीमनोरञ्जनसुविधाः च सन्ति, तानि पर्यटनस्थलानि उदाहरणरूपेण गृह्यताम्, ते प्रचारार्थं, टिकटविक्रयणार्थं, ऑनलाइन-परिधीय-उत्पादानाम् अपि विक्रयणार्थं ऑनलाइन-मञ्चानां उपयोगं कुर्वन्ति ।
ई-वाणिज्यस्य मूलं भौगोलिकप्रतिबन्धान् भङ्गयित्वा मालस्य सेवानां च अधिकव्यापकरूपेण प्रसारणस्य अनुमतिः भवति । पर्यटन-उद्योगस्य विषये अपि तथैव अस्ति ।
पर्यटकानां दृष्ट्या ई-वाणिज्यम् तेषां यात्रायाः अधिकसुविधां प्रदाति । यात्रायाः पूर्वं पर्यटकाः ई-वाणिज्यमञ्चानां माध्यमेन टिकटं, होटलं, परिवहनम् इत्यादीनि बुकं कर्तुं शक्नुवन्ति, येन समयस्य ऊर्जायाः च महती रक्षणं भवति । अपि च, ई-वाणिज्य-मञ्चेषु समृद्धाः समीक्षाः, अनुशंसाः च पर्यटकानाम् उत्तमनिर्णयस्य कृते अपि सहायकाः भवन्ति ।
तस्मिन् एव काले ई-वाणिज्यस्य बृहत्-दत्तांश-विश्लेषण-क्षमता पर्यटन-उद्योगाय नूतनान् अवसरान् अपि आनयत् । दर्शनीयस्थलानि पर्यटकानाम् उपभोगव्यवहारस्य प्राधान्यानां च विश्लेषणं कृत्वा दर्शनीयस्थलानां सुविधानां सेवानां च अनुकूलनं कर्तुं शक्नुवन्ति, तथा च पर्यटनउत्पादानाम् आरम्भं कर्तुं शक्नुवन्ति ये बाजारमागधानुरूपाः अधिकं भवन्ति
तदतिरिक्तं ई-वाणिज्यस्य विपणनपद्धतयः अपि पर्यटन-उद्योगेन स्वीकृताः सन्ति । यथा, विविधाः प्रचारकार्यक्रमाः, सदस्यताव्यवस्था इत्यादयः अधिकान् पर्यटकान् आकर्षयितुं शक्नुवन्ति, दर्शनीयस्थलस्य लोकप्रियतां, राजस्वं च वर्धयितुं शक्नुवन्ति ।
परन्तु ई-वाणिज्यस्य पर्यटनस्य च एकीकरणं सुचारुरूपेण न प्रचलति । सूचनायाः प्रामाणिकता सुनिश्चित्य विक्रयोत्तरसेवायाः गुणवत्ता च इत्यादयः केचन समस्याः सन्ति । पर्यटन-उद्योगस्य कृते एकदा मिथ्याप्रचारः अपर्याप्तसेवा वा भवति चेत् तस्य दृश्यस्थलस्य प्रतिष्ठायां गम्भीरः प्रभावः भवितुं शक्नोति ।
उत्तमं एकीकरणं प्राप्तुं उभयपक्षेण मिलित्वा कार्यं कर्तव्यम्। पर्यटन-उद्योगेन सूचनानां सटीकता विश्वसनीयता च सुनिश्चित्य ई-वाणिज्य-मञ्चानां पर्यवेक्षणं सुदृढं कर्तव्यम् । तत्सह ई-वाणिज्य-मञ्चैः सेवास्तरं अपि सुदृढं कर्तव्यं, पर्यटकानां कृते उत्तमं अनुभवं च प्रदातव्यम् ।
सामान्यतया ई-वाणिज्यस्य पर्यटनस्य च एकीकरणं अनिवार्यप्रवृत्तिः अस्ति, या द्वयोः पक्षयोः कृते नूतनाः विकासस्य अवसराः, आव्हानानि च आनयति । तेषां स्वस्वलाभानां पूर्णक्रीडां दत्त्वा विद्यमानसमस्यानां समाधानं कृत्वा एव वयं सामान्यविकासं प्राप्तुं उपभोक्तृणां कृते अधिकं मूल्यं च निर्मातुं शक्नुमः।