한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्जालयुगे विविधप्रौद्योगिकीनां विकासेन जनानां मनोरञ्जनविकल्पाः सांस्कृतिकसंज्ञानं च गहनतया प्रभाविताः सन्ति । यथा, SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उद्भवः अनेकजालस्थलनिर्माणार्थं सुलभं कुशलं च समाधानं प्रदाति एनिमे प्रशंसकानां कृते अस्य अर्थः अस्ति यत् ते एनिमे संसाधनं अधिकसुलभतया प्राप्तुं साझां च कर्तुं शक्नुवन्ति तथा च स्वस्य एनिमे संचारसमुदायं निर्मातुम् अर्हन्ति । परन्तु प्रौद्योगिक्याः प्रगतिः पूर्णतया सकारात्मका नास्ति । केषुचित् सन्दर्भेषु अतिसुलभसूचनाप्रसारमार्गाः अपि हानिकारकसामग्रीप्रसारं जनयितुं शक्नुवन्ति । यथा केषुचित् जापानी-एनिमेशन-मध्ये द्वितीय-विश्वयुद्ध-तत्त्वानां अनुचित-नियन्त्रणं भवति, तथैव एतेषां उन्नत-तकनीकी-उपायानां उपयोगः शीघ्रं प्रसारयितुं भवितुं शक्नोति, येन सामाजिक-विवादः उत्पद्यते तत्सह, प्रौद्योगिक्याः विकासः एनिमेशन-उद्योगस्य व्यापार-प्रतिरूपं, सृजनात्मक-दिशां च किञ्चित्पर्यन्तं प्रभावितं करोति इति वयं उपेक्षितुं न शक्नुमः |. SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं उदाहरणरूपेण गृह्यताम् एतत् लघु एनिमेशननिर्माणकम्पनीभ्यः स्वतन्त्रनिर्मातृभ्यः च स्वकार्यं प्रदर्शयितुं अधिकान् अवसरान् ददाति। एते निर्मातारः पारम्परिकबृहत्-स्तरीय-मञ्चेषु न अवलम्बन्ते, अपितु प्रेक्षकैः सह प्रत्यक्षतया सम्बद्धतां प्राप्तुं स्वकीयानि जालपुटानि निर्मातुं समर्थाः भवन्ति, तस्मात् तेषां सृजनात्मकविचारानाम्, व्यावसायिकमूल्यानां च अधिकतया साक्षात्कारः भवति परन्तु स्वतन्त्रजालस्थलनिर्माणस्य एतत् प्रतिरूपं केचन आव्हानानि अपि आनयति । यथा, प्रभावी पर्यवेक्षणस्य समीक्षातन्त्रस्य च अभावात् केचन न्यूनगुणवत्तायुक्ताः अथवा हानिकारकाः एनिमेशनसामग्री अपि विपण्यां प्रवेशस्य अवसरं स्वीकृत्य दर्शकानां विशेषतः युवानां दर्शकानां उपरि नकारात्मकं प्रभावं जनयितुं शक्नुवन्ति जापानी-एनिमेशन-प्रति चीनीयदर्शकानां जिज्ञासां आरक्षणं च दृष्ट्वा एतत् सांस्कृतिकभेदानाम् मूल्यानां च टकरावम् अपि प्रतिबिम्बयति विदेशीयसंस्कृतेः रूपेण जापानी-एनिमेशनेन स्वस्य अद्वितीयशैल्या, कथनपद्धत्या च बहवः चीनदेशीयाः प्रेक्षकाः आकृष्टाः सन्ति । परन्तु ऐतिहासिकसांस्कृतिकपृष्ठभूमिभेदस्य कारणात् चीनीयदर्शकानां द्वितीयविश्वयुद्धादिसंवेदनशीलतत्त्वानां प्रति अधिकं सावधानं मनोवृत्तिः भवति एतेन अस्माकं चिन्तनं भवति यत् सांस्कृतिकविनिमयप्रवर्धकप्रौद्योगिक्याः प्रक्रियायां नवीनतायाः परम्परायाः च, मुक्ततायाः, रक्षणस्य च कथं उत्तमं संतुलनं कर्तुं शक्यते इति। SAAS स्वसेवाजालस्थलनिर्माणप्रणाली इत्यादीनां तकनीकीसाधनानाम् कृते अस्माभिः उत्तमएनिमेशनकार्यस्य व्यापकं मञ्चं प्रदातुं तेषां लाभाय पूर्णं क्रीडां दातव्यं, तत्सहकालं च दुष्टसामग्रीप्रसारं परिहरितुं पर्यवेक्षणं सुदृढं कर्तव्यम्। एनिमेशन-कृतिषु सांस्कृतिकतत्त्वानां विषये अस्माभिः सहिष्णुतायाः अवगमनस्य च मनोवृत्त्या बहुसांस्कृतिकतां स्वीकुर्वीत, परन्तु अस्माभिः स्वस्य मूल्येषु नैतिकतलरेखायां च लप्यते |. संक्षेपेण प्रौद्योगिक्याः विकासः द्विधातुः खड्गः इव अस्ति, यः न केवलं अस्मान् सुविधां अवसरान् च आनयति, अपितु आव्हानानि समस्याश्च आनयति। यदा जापानी-एनिमेशन-प्रति चीनीय-प्रेक्षकाणां जटिल-दृष्टिकोणानां, उदयमान-जाल-प्रौद्योगिकीनां प्रभावस्य च सम्मुखीभवति तदा स्वस्थ-सांस्कृतिक-आदान-प्रदान-विकास-प्राप्त्यर्थं अस्माभिः तर्कशीलतायाः, बुद्धिमत्तायाः च प्रतिक्रियायाः आवश्यकता वर्तते |.