한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
घरेलुनवीनऊर्जावाहनक्षेत्रे महत्त्वपूर्णः खिलाडी इति नाम्ना बीएआईसी ब्लू वैली इत्यस्य विकासप्रक्रियायां आव्हानानां श्रृङ्खला अस्ति । एकतः विपण्यस्पर्धा अधिकाधिकं तीव्रं भवति, अनेके ब्राण्ड्-संस्थाः नूतन-ऊर्जा-वाहन-पट्टिकायां त्वरितरूपेण गच्छन्ति, उत्पादस्य एकरूपता च गम्भीरा अस्ति अपरपक्षे उपभोक्तृमागधाः निरन्तरं परिवर्तन्ते, येन वाहनबुद्धिः, सुरक्षा, आरामः इत्यादीनां पक्षेषु अधिकानि आवश्यकतानि अग्रे स्थापयन्ति
जिहु ऑटो इत्यस्य विपणनक्षेत्रे अपि केचन दोषाः सन्ति । ब्राण्ड्-जागरूकता तुल्यकालिकरूपेण न्यूना अस्ति तथा च उपभोक्तृणां मनसि विशिष्टं ब्राण्ड्-प्रतिबिम्बं स्थापयितुं असफलतां प्राप्तवती अस्ति । तदतिरिक्तं विक्रयमार्गस्य विस्तारः पर्याप्तविस्तृतः नास्ति, येन उत्पादस्य विपण्यव्याप्तिः सीमितं भवति ।
परन्तु बीएआईसी ब्लू वैली इत्यस्य लाभाः विना नास्ति । अस्मिन् नूतन ऊर्जाप्रौद्योगिकीनां अनुसन्धानविकासे बहु संसाधनं निवेशितम् अस्ति तथा च प्रौद्योगिकीसञ्चयः निश्चितः अस्ति । तस्मिन् एव काले BAIC Group इत्यस्य समग्रशक्तिः संसाधनसमर्थनं च BAIC Blue Valley इत्यस्य कृते अपि कतिपयानि गारण्टीनि प्रदाति ।
एकं सफलतां प्राप्तुं BAIC Blue Valley इत्यस्य बहुपक्षेषु परिश्रमस्य आवश्यकता वर्तते। प्रथमं ब्राण्ड्-निर्माणं सुदृढं कुर्वन्तु, ब्राण्ड्-जागरूकतां प्रतिष्ठां च वर्धयन्तु। सटीकबाजारस्थापनस्य प्रभावीविपणनरणनीत्याः च माध्यमेन अधिकाः उपभोक्तारः जिहू-वाहन-ब्राण्ड् अवगमिष्यन्ति, ज्ञास्यन्ति च। द्वितीयं, अनुसन्धानविकासयोः निवेशं वर्धयन्तु तथा च निरन्तरं नूतनानां प्रतिस्पर्धात्मकानां उत्पादानाम् आरम्भः। उपभोक्तृणां विविधानां आवश्यकतानां पूर्तये उत्पादनवीनीकरणं भेदं च केन्द्रीक्रियताम्। अपि च, विक्रयमार्गस्य विस्तारं कुर्वन्तु, विक्रेतृभिः सह सहकार्यं सुदृढं कुर्वन्तु, उत्पादविपण्यप्रवेशं च वर्धयन्तु।
तदतिरिक्तं BAIC Blue Valley अन्येषां सफलानां ब्राण्ड्-अनुभवात् अपि शिक्षितुं शक्नोति । यथा, केषाञ्चन अन्तर्राष्ट्रीयप्रसिद्धानां वाहनब्राण्ड्-समूहानां परिपक्वमाडलं भवति, ब्राण्ड्-निर्माणे, उत्पाद-अनुसन्धान-विकासे, विपणन-प्रचारे च सफलाः प्रकरणाः सन्ति शिक्षणस्य सन्दर्भस्य च माध्यमेन, स्वस्य वास्तविकस्थित्या सह मिलित्वा, वयं BAIC Blue Valley कृते उपयुक्तं विकासरणनीतिं निर्मातुं शक्नुमः।
नवीन ऊर्जावाहनविपण्यस्य तीव्रविकासस्य सन्दर्भे बीएआईसी ब्लू वैली इत्यस्य अवसरान् गृहीत्वा चुनौतीनां सक्रियरूपेण प्रतिक्रियां दातुं आवश्यकता वर्तते। अहं मन्ये यत् निरन्तरप्रयत्नेन बीएआईसी ब्लू वैली कठिनताः भङ्ग्य नूतनविकासावकाशानां आरम्भं करिष्यति इति अपेक्षा अस्ति।