समाचारं
मुखपृष्ठम् > समाचारं

उत्कृष्टाः स्नातकाः स्वस्य विद्यालयस्य भाषणस्य पृष्ठतः शैक्षिकचिन्तनस्य उपहासं कुर्वन्ति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमान शैक्षिकवातावरणे छात्राः स्वस्य अभिव्यक्तिं कर्तुं व्यक्तिगतव्यञ्जनस्य अनुसरणं कर्तुं च उत्सुकाः सन्ति । परन्तु एतत् संतुलनं कथं गृह्णीयात् येन वयं न केवलं स्वस्य अभिव्यक्तिं कर्तुं शक्नुमः अपितु विद्यालयस्य शिक्षायाः च गौरवस्य सम्मानं कर्तुं शक्नुमः इति अन्वेषणीयः विषयः अस्ति।

छात्राणां टीसस्य विषये प्रधानाध्यापकस्य अतिप्रतिक्रिया विद्यालयस्य प्रतिबिम्बं निर्वाहयितुम् आवश्यकतायाः पारम्परिकशैक्षिकसंकल्पनानां बाधानां च कारणेन उद्भूतः भवितुम् अर्हति। परन्तु अतिकठोरप्रतिक्रिया छात्राणां नवीनचिन्तनस्य स्वतन्त्रव्यञ्जनस्य च बाधां कर्तुं शक्नोति।

अन्यदृष्ट्या छात्राणां टीसः अपि तनावस्य मुक्तिः भवितुम् अर्हति । शैक्षणिककार्यभारः, भयंकरः स्पर्धा च तेषां आशां जनयति यत् ते एतया पद्धत्या किञ्चित् आरामं, ध्यानं च प्राप्तुं शक्नुवन्ति।

एषा घटना अस्मान् शिक्षायाः स्वरूपं प्रयोजनं च चिन्तयितुं प्रेरयति। शिक्षा न केवलं ज्ञानं प्रदातुम्, अपितु छात्राणां ध्वनिव्यक्तित्वं, सम्यक् मूल्यानि, उत्तमं संचारकौशलं च संवर्धयितुं अर्हति।

अन्तर्जालयुगे सूचनाः तीव्रगत्या प्रसरन्ति, छात्राणां वचनं कर्म च सुलभतया प्रवर्धयितुं शक्यते । अस्य कृते विद्यालयाः शिक्षकाः च छात्राणां कृते मार्गदर्शनं सुदृढं कर्तुं प्रवृत्ताः सन्ति येन ते अवगच्छन्ति यत् सार्वजनिकरूपेण स्वमतं समुचितरूपेण कथं व्यक्तं कर्तव्यम् इति।

तत्सह, शिक्षाविदः अपि चिन्तनीयाः यत् कथं अधिकं मुक्तं समावेशी च शैक्षिकं वातावरणं निर्मातव्यं येन छात्राः ध्यानं आकर्षयितुं तेषां विनोदं विना स्वविचारं भावनां च यथार्थतया व्यक्तं कर्तुं शक्नुवन्ति।

स्नातकस्य भाषणं प्रति प्रत्यागत्य यद्यपि तत् लघुहृदयं हास्यकरं च दृश्यते तथापि विद्यालयशिक्षायाः केषुचित् पक्षेषु असन्तुष्टिः अपि प्रकाशयितुं शक्नोति। विद्यालयाः एतत् अवसरं स्वीकृत्य छात्राणां स्वरं श्रोतुं, शिक्षायां शिक्षणपद्धतिषु च सुधारं कर्तुं, शिक्षायाः गुणवत्तां च सुधारयितुम्।

संक्षेपेण, एषा घटना अस्मान् शिक्षायाः वर्तमानस्थितेः परीक्षणस्य अवसरं प्रदाति, येन अस्मान् समयस्य विकासाय छात्राणां आवश्यकतानां च अनुकूलतायै अधिकवैज्ञानिकानां उचितानां च शिक्षाप्रतिमानानाम् अन्वेषणं निरन्तरं कर्तुं प्रेरयति।