समाचारं
मुखपृष्ठम् > समाचारं

कोरियादेशस्य विपण्यां चीनीयविद्युत्वाहनब्राण्ड्-समूहस्य प्रभावः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना चीनीयविद्युत्वाहनब्राण्ड्-विषये कोरिया-विपण्यस्य जागरूकतायाः विषये सर्वेक्षणस्य परिणामाः दर्शयन्ति यत् कोरिया-विपण्ये byd-इत्यस्य प्रभावस्य अवहेलना कर्तुं न शक्यते सर्वेक्षणस्य परिणामेषु ज्ञायते यत् कोरियादेशस्य उपभोक्तृणां byd विद्युत्कारानाम् विषये उच्चस्तरस्य जागरूकता वर्तते, तस्य ब्राण्ड् जागरूकतायाः दरः ३१% यावत् भवति । तदनन्तरं saic तथा geely इत्येतयोः क्रमेण २५%, २४% च भागः अस्ति । ज्ञातव्यं यत् सर्वेक्षणस्य परिणामेषु ज्ञायते यत् विद्युत्वाहनानां क्रयणं कर्तुं विचारयन्तः उपभोक्तृषु अन्यब्राण्डेभ्यः अपेक्षया byd इत्यस्य जागरूकतायाः दरः महत्त्वपूर्णतया अधिकः अस्ति, यत्र २२% भवति एतेन ज्ञायते यत् कोरियादेशस्य उपभोक्तृणां कृते byd चीनीयविद्युत्वाहनानां पर्यायः जातः, तस्य प्रभावः च विपण्यां न्यूनीकर्तुं न शक्यते ।

परन्तु कोरियादेशस्य विपण्यां वर्धमानस्य तीव्रप्रतिस्पर्धायाः मध्यं चीनीयविद्युत्वाहनब्राण्ड्-संस्थाः अद्यापि बहवः आव्हानाः सम्मुखीभवन्ति । सर्वप्रथमं कोरिया-विपण्ये एकं निश्चितं प्रतिस्पर्धा-प्रतिरूपं निर्मितम् अस्ति, यत्र हुण्डाई-किया-इत्येतयोः विशालकाययोः महत्त्वपूर्णं स्थानं वर्तते । द्वितीयं, कोरियादेशस्य उपभोक्तृणां चीनीयविद्युत्वाहनानां विषये जागरूकता अद्यापि तुल्यकालिकरूपेण न्यूना अस्ति, केचन उपभोक्तारः अपि अवदन् यत् “ज्ञातः ब्राण्ड् नास्ति”, यस्य परिणामेण चीनीयविद्युत्वाहनानां विषये अपि न्यूनं ध्यानं जातम्

परन्तु तस्मिन् एव काले कोरिया-विपण्ये चीनीय-विद्युत्-वाहन-ब्राण्ड्-प्रभावः क्रमेण विस्तारं प्राप्नोति । प्रथमं चीनदेशे विद्युत्वाहनानां तीव्रविकासेन चीनीयविद्युत्वाहनब्राण्ड्-समूहाः वैश्विकरूपेण बृहत्तरं विपण्यभागं प्राप्तवन्तः, कोरिया-विपण्ये प्रवेशं च आरब्धवन्तः द्वितीयं, कोरियादेशस्य विद्युत्वाहन-उद्योगः अपि क्रमेण चीनीय-विद्युत्-वाहन-ब्राण्ड्-आलिंगनं कुर्वन् अस्ति यथा, मर्सिडीज-बेन्ज्-नगरे अद्यतन-विद्युत्-वाहन-बैटरी-अग्नि-दुर्घटना अभवत्, येन कोरिया-विपण्ये चीनीय-विद्युत्-वाहन-ब्राण्ड्-इत्यस्य महत्त्वं अधिकं वर्धितम् अन्ते कोरियादेशस्य उपभोक्तारः चीनीयविद्युत्वाहनब्राण्ड्-विषये अधिकाधिकं जागरूकाः सन्ति यथा यथा मार्केट्-प्रतिस्पर्धा उपभोक्तृ-जागरूकता च वर्धते तथा तथा कोरिया-विपण्ये चीनीय-विद्युत्-वाहन-ब्राण्ड्-विषये भविष्यस्य सम्भावनाः आशावादीः न सन्ति