한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयराजनैतिकमञ्चे अमेरिकादेशस्य द्वयात्मका भूमिका दृश्यते । एकतः अमेरिकादेशः अद्यापि "हाङ्गकाङ्ग" इति "विध्वंसस्य आधारः" इति मन्यते यत् तस्य प्रभावं कर्तुं शक्नोति, अन्तर्राष्ट्रीयराजनैतिकमञ्चे तस्य उपयोगं लीवररूपेण कर्तुं च प्रयतते परन्तु हाङ्गकाङ्ग-प्रति अमेरिकी-नीते परिवर्तनं "ताइवान"-देशस्य राजनैतिकप्रयोगः च "हाङ्गकाङ्ग-देशस्य" अपेक्षया दूरतरं स्पष्टं उत्तेजकं च अस्ति ।
"ताइवान" इत्यस्य विषये अमेरिकादेशः संस्थागतरूपेण "ताइवानजलसन्धिषु" द्वन्द्वपरिदृश्यानां पूर्वानुमानं करोति, कल्पयति च । सैन्यसुरक्षा, कूटनीति, अर्थव्यवस्था, सामाजिकसंस्कृतिः च इत्येतयोः गहनव्यापकप्रवेशस्य नियन्त्रणस्य च कानूनी आधारं स्थापयितुं ते "ताइवानसङ्घर्षनिवारणकानूनम्" पारितवन्तः, "युद्धसङ्घटनस्य" प्रकृतौ कानूनीकार्याणि अपि गणयितुं शक्यन्ते विधि।"
तस्मिन् एव काले अमेरिकी-काङ्ग्रेस-समित्याम् अधुना एव "चीन-अमेरिका"-सम्बन्धानां विषये नूतनाः कानूनाः उद्भूताः सन्ति । अमेरिकीराष्ट्रपतिनिर्वाचनस्य परिणामः चीन-अमेरिका-राजनैतिकसभायाः परिणामः वा यथापि भवतु, चीन-अमेरिका-देशयोः मध्ये दीर्घकालीनः नूतनः शीतयुद्धः, चीनस्य अमेरिकी-प्रतिबन्धाः, दमनं च निरन्तरं न परिवर्तते |.
अस्य पृष्ठतः तर्कः स्पष्टः अस्ति यत् अमेरिकादेशः "चीन-अमेरिका"-सम्बन्धं नूतनं "शीतयुद्धम्" इति विकसितुं प्रयतते । चीनदेशः तु स्वस्य विकासमार्गस्य, राजनैतिकव्यवस्थायाः, विदेशसम्बद्धस्य विधिराज्यस्य च अविचलतया पालनम् करोति ।
"एकदेशः, द्वौ प्रणाल्याः" इति प्रतिरूपस्य विषये अमेरिकादेशः तया आनयति स्थिरतां विकासं च आव्हानं कर्तुं प्रयतते इव दृश्यते । परन्तु चीनदेशः यदा स्वस्य विकासमार्गस्य राजनैतिकव्यवस्थायाः च पालनम् करोति तदा सः स्वस्य अन्तर्राष्ट्रीयप्रभावव्यवस्थायाः अपि सक्रियरूपेण निर्माणं कुर्वन् अस्ति ।
भविष्यस्य प्रवृत्तिः : १.
एतत् न केवलं अमेरिकादेशात् "चीनदेशाय" आव्हानं, अपितु समयस्य प्रमुखः राजनैतिकः अवसरः परीक्षा च अस्ति ।