한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु अधिकाधिकाः चिकित्सासंस्थाः त्वचापरीक्षायाः प्रभावशीलतायाः विषये प्रश्नं कर्तुं आरब्धाः सन्ति । एकतः बहवः वैद्याः मन्यन्ते यत् त्वचापरीक्षायां वैज्ञानिकाधारस्य अभावः अस्ति, तत्र दुर्विचारस्य, मिथ्यासकारात्मकतायाः च उच्चः दरः भवति । अपरपक्षे चिकित्सासंशोधनस्य निरन्तरप्रगतेः सङ्गमेन क्रमेण नूतनाः अन्वेषणविधयः प्रवर्तन्ते, यथा प्रतिरक्षापरिचयः अन्यप्रौद्योगिकी च एताः पद्धतयः रोगिणां यथार्थं एलर्जीस्थितिं अधिकसटीकरूपेण प्रतिबिम्बयन्ति
त्वचापरीक्षणस्य जालम् दुविधा च
यद्यपि त्वचापरीक्षणस्य प्रयोगः सुलभः द्रुतश्च भवति तथापि तस्य बहवः दोषाः कष्टानि च सन्ति : १.
नवीनाः दिशाः भविष्यस्य च दृष्टिकोणाः
चिकित्सासंशोधनस्य निरन्तरविकासेन क्रमेण नूतनाः प्रौद्योगिकीः, पद्धतयः च प्रयुक्ताः भवन्ति, येन पेनिसिलिन-एलर्जी-परिचय-विधौ क्रान्तिः अभवत् प्रतिरक्षापरीक्षा इत्यादीनि नवीनप्रौद्योगिकीनि रोगिणां यथार्थस्थितिं अधिकसटीकरूपेण प्रतिबिम्बयितुं शक्नुवन्ति। तदतिरिक्तं चिकित्सासंस्थाः अपि नैदानिकजोखिममूल्यांकनस्य विषये ध्यानं दातुं आरब्धाः सन्ति तथा च त्वचापरीक्षणस्य उपयोगं एकमात्रं आधारं न कृत्वा सहायकपद्धत्यारूपेण कुर्वन्ति एतेन अधिकपूर्णं भर्तीतन्त्रं स्थापयितुं साहाय्यं भविष्यति तथा च चिकित्साकर्मचारिणां सुरक्षां प्रभावी कार्यं च सुनिश्चितं भविष्यति।