समाचारं
मुखपृष्ठम् > समाचारं

चिकित्साभर्तिः : त्वचापरीक्षाः अद्यापि उचिताः सन्ति वा ?

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु अधिकाधिकाः चिकित्सासंस्थाः त्वचापरीक्षायाः प्रभावशीलतायाः विषये प्रश्नं कर्तुं आरब्धाः सन्ति । एकतः बहवः वैद्याः मन्यन्ते यत् त्वचापरीक्षायां वैज्ञानिकाधारस्य अभावः अस्ति, तत्र दुर्विचारस्य, मिथ्यासकारात्मकतायाः च उच्चः दरः भवति । अपरपक्षे चिकित्सासंशोधनस्य निरन्तरप्रगतेः सङ्गमेन क्रमेण नूतनाः अन्वेषणविधयः प्रवर्तन्ते, यथा प्रतिरक्षापरिचयः अन्यप्रौद्योगिकी च एताः पद्धतयः रोगिणां यथार्थं एलर्जीस्थितिं अधिकसटीकरूपेण प्रतिबिम्बयन्ति

त्वचापरीक्षणस्य जालम् दुविधा च

यद्यपि त्वचापरीक्षणस्य प्रयोगः सुलभः द्रुतश्च भवति तथापि तस्य बहवः दोषाः कष्टानि च सन्ति : १.

  • उच्च मिथ्या सकारात्मक दर : १. अन्तिमेषु वर्षेषु अनेकेषु अध्ययनेषु ज्ञातं यत् त्वचापरीक्षापरिणामेषु मिथ्यासकारात्मकता सामान्या अस्ति । अनेकेषां रोगिणां त्वक्परीक्षायाः सकारात्मकप्रतिक्रिया भवति, परन्तु एतेन सत्या एलर्जी न सूचिता, एते रोगिणः उत्तेजनापरीक्षायाः पुनः पुनः कृते अपि पेनिसिलिनं सहन्ते
  • नियन्त्रणसमूहानां अभावः मानकीकरणं च : १. त्वचापरीक्षणस्य अपर्याप्तमानकीकरणं नियन्त्रणसमूहानां अपर्याप्तं अध्ययनं च भवति, येन पक्षपातपूर्णपरिणामः भवितुम् अर्हति ।
  • पेनिसिलिन-एलर्जी-विषये वास्तविकतथ्यानि : वास्तविकनिदानं चिकित्सां च यदा चिकित्साकर्मचारिणः पेनिसिलिनस्य सम्पर्कं कुर्वन्ति वा श्वसन्ति वा तदा गम्भीराः एलर्जीप्रतिक्रियाः भवितुम् अर्हन्ति, परन्तु त्वचापरीक्षाणां सटीकं पूर्वानुमानं कर्तुं कठिनम् अस्ति
  • सुरक्षायाः खतराः : १. त्वचापरीक्षापरीक्षणस्य उपरि निर्भरतायाः कारणेन सुरक्षाजोखिमाः अपि भवितुम् अर्हन्ति, यथा त्वचापरीक्षां कुर्वन् रोगिणः एलर्जीप्रतिक्रियाः अनुभवितुं शक्नुवन्ति इति संभावना

नवीनाः दिशाः भविष्यस्य च दृष्टिकोणाः

चिकित्सासंशोधनस्य निरन्तरविकासेन क्रमेण नूतनाः प्रौद्योगिकीः, पद्धतयः च प्रयुक्ताः भवन्ति, येन पेनिसिलिन-एलर्जी-परिचय-विधौ क्रान्तिः अभवत् प्रतिरक्षापरीक्षा इत्यादीनि नवीनप्रौद्योगिकीनि रोगिणां यथार्थस्थितिं अधिकसटीकरूपेण प्रतिबिम्बयितुं शक्नुवन्ति। तदतिरिक्तं चिकित्सासंस्थाः अपि नैदानिकजोखिममूल्यांकनस्य विषये ध्यानं दातुं आरब्धाः सन्ति तथा च त्वचापरीक्षणस्य उपयोगं एकमात्रं आधारं न कृत्वा सहायकपद्धत्यारूपेण कुर्वन्ति एतेन अधिकपूर्णं भर्तीतन्त्रं स्थापयितुं साहाय्यं भविष्यति तथा च चिकित्साकर्मचारिणां सुरक्षां प्रभावी कार्यं च सुनिश्चितं भविष्यति।