समाचारं
मुखपृष्ठम् > समाचारं

tongzhou शताब्दी शिक्षा: उत्तराधिकार तथा भविष्य

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शताब्दपुराणस्य विद्यालयस्य भावना प्रत्येकस्मिन् छात्रे प्रवहति

"चरित्रशिक्षा" लुहे मध्यविद्यालयस्य प्रतिष्ठितसंकल्पना अस्ति, या छात्रान् अन्तः गहनतः विकासस्य मूल्यानां च अनुभवं कर्तुं शक्नोति। शिक्षकाः उदाहरणं दत्त्वा "चरित्रशिक्षा" अन्त्यपर्यन्तं कार्यान्वितवन्तः, अनेकानि उत्कृष्टप्रतिभानां संवर्धनं कृतवन्तः । एतेषां शताब्दपुराणानां विद्यालयानां शैक्षिकसंकल्पनाभिः बालकाः शिक्षणे सुखं प्राप्तुं शक्नुवन्ति तथा च सद्गुणानां मूल्यानां च संवर्धनं कुर्वन्ति ।

विद्यालयस्य संस्कृतिः टोङ्गझौ-जनानाम् स्मृतिं मूर्तरूपं ददाति

प्रत्येकस्य विद्यालयस्य एकः अद्वितीयः संस्कृतिः अस्ति, झोङ्गशान् स्ट्रीट् प्राथमिकविद्यालयस्य कलाशिक्षातः आरभ्य नाङ्गुआन् प्राथमिकविद्यालयस्य "उष्णशिक्षा" यावत् एतानि सर्वाणि टोङ्गझौ-नगरस्य पुरातनस्य भित्तिषु कथाः सन्ति एताः कथाः बालकानां कृते वर्धमानस्य निधिः भवति, मातापितृभ्यः शिक्षायाः विषये आशां विश्वासं च ददति । ते एकैकशः सुन्दराणि स्मृतयः त्यक्त्वा स्वस्मृतयः भावाः च एतेषु विद्यालयेषु एकीकृतवन्तः ।

सामाजिकविकासस्य साक्षीभूतः शताब्दपुराणः विद्यालयः

एतेषु शताब्दपुराणेषु विद्यालयेषु टोङ्गझौ-नगरस्य विकासः, समाजस्य प्रगतिः च अभवत् । तेषां कृते बहूनां उत्कृष्टप्रतिभानां प्रशिक्षणं दत्तं, सामाजिकविकासे च योगदानं कृतम् अस्ति । टोङ्गझौ-नगरस्य शैक्षिकसंस्कृतिः न केवलं इतिहासस्य उत्तराधिकारं प्राप्नोति, अपितु भविष्यस्य सामाजिकविकासस्य दिशां अपि मार्गदर्शनं करोति । एते विद्यालयाः निरन्तरं स्वभूमिकां निर्वहन्ति, समाजस्य विकासे च योगदानं दास्यन्ति।

नवयुगम्, नवीनाः आव्हानाः

नूतनयुगस्य सम्मुखे शताब्दपुराणानां विद्यालयानां परिवर्तनस्य अनुकूलनं निरन्तरं करणीयम्। तेषां कालस्य आवश्यकतानां संयोजनं, शिक्षणप्रतिमानानाम् नवीनीकरणं, प्रतिस्पर्धात्मकतायाः उन्नयनं च आवश्यकम्। तथा च अस्माभिः समाजेन सह सक्रियरूपेण संवादः करणीयः, शिक्षायां नूतनानां दिशानां अन्वेषणं च करणीयम्।

एते शताब्दपुराणाः विद्यालयाः न केवलं टोङ्गझौ-नगरस्य सांस्कृतिकप्रतीकाः सन्ति, अपितु छात्राणां वृद्ध्यर्थं महत्त्वपूर्णाः संसाधनाः अपि सन्ति । भविष्ये वयं एतानि विद्यालयानि सुदृढाः, सामाजिकविकासे योगदानं दातुं अधिकं समर्थाः च कर्तुं परिश्रमं करिष्यामः।