समाचारं
मुखपृष्ठम् > समाचारं

मौननिर्माणविपण्यं नूतनानां सक्रियकर्तृणां प्रतीक्षां कुर्वन् अस्ति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु एते समस्यानां सरलाः अल्पकालीनसमाधानाः न सन्ति, अपितु उद्योगस्य विकासप्रतिरूपं मौलिकरूपेण परिवर्तयितुं प्रयत्नाः सन्ति ।

तस्मिन् एव काले चीनदेशे विद्यमानं सम्पूर्णं अलङ्कारविपण्यं शान्तपदे अस्ति । तथ्याङ्कानि दर्शयन्ति यत् प्रथमद्वितीयस्तरीयनगरेषु विद्यमानस्य आवासस्य ३.५% भागस्य नवीनीकरणं प्रतिवर्षं भविष्यति, यत्र केवलं शाङ्घाईनगरे ३८५,००० यूनिट्-स्थानानि सन्ति एतेषां दत्तांशस्य अर्थः अस्ति यत् विद्यमानस्य पुनर्स्थापनविपण्यस्य अद्यापि विशालक्षमता विकासस्य च स्थानं वर्तते।

परन्तु एतत् सम्भाव्यं विशालं विपण्यं नूतनानि आव्हानानि अपि आनयति। उपभोक्तृणां निरन्तरं मन्दमागधा, सर्वकारीयनीतिषु परिवर्तनं च सम्पूर्णं उद्योगं विपत्तौ स्थापयति।

माङ्गपक्षतः गृहसामग्रीणां उपभोक्तृमागधायाः न्यूनतायाः कारणेन भवनसामग्री-उद्योगस्य विकासः प्रत्यक्षतया प्रभावितः अस्ति । विपण्यपरिवर्तनस्य प्रतिक्रियायै केचन कम्पनयः "त्रयेषु उद्योगेषु" परिवर्तनं कृत्वा नूतनानां विकासदिशां अन्वेष्टुं प्रयतन्ते - गृहसाजसज्जा, गृहसाधनं, गृहसज्जा च परन्तु सम्पूर्णस्य उद्योगस्य पुनर्प्राप्तिम् यथार्थतया प्रवर्धयितुं अद्यापि अधिकप्रभावी नीतिसमर्थनस्य आवश्यकता वर्तते।

नीतिदृष्ट्या उद्योगविकासस्य प्रवर्धनार्थं सर्वकारीयनीतयः प्रमुखाः सन्ति । उपभोगस्य उत्तेजनस्य दृष्ट्या राजकोषीय-मौद्रिक-नीतिषु सक्रिय-उपायानां आवश्यकता वर्तते, यथा विद्यमान-बंधक-व्याज-दराः न्यूनीकर्तुं, नूतन-मध्यम-वर्गीय-परिवारानाम् कृते लक्षित-अनुदानं स्वीकुर्वितुं च एताः नीतयः प्रभावीरूपेण विपण्य-अपेक्षां विपर्ययितुं उपभोग-पुनर्प्राप्तिं च प्रवर्धयितुं शक्नुवन्ति ।

परन्तु तत्सहकालं अपर्याप्त उपभोक्तृमाङ्गस्य समस्यायाः मौलिकरूपेण समाधानस्य आवश्यकता वर्तते । यदा सर्वकारः उद्यमाः च मिलित्वा कार्यं कुर्वन्ति तदा एव वयं सम्पूर्णस्य विपण्यस्य क्षमतां यथार्थतया मुक्तुं शक्नुमः, उद्योगस्य स्थायिविकासं च प्रवर्धयितुं शक्नुमः |.