समाचारं
मुखपृष्ठम् > समाचारं

फोशान्-नगरस्य सिरेमिक-विपण्यस्य उतार-चढावः : विद्यमानस्य आवास-विपण्यस्य उदयः ?

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भवनसामग्रीणां दृष्ट्या तथा "त्रयः" कम्पनीनां दृष्ट्या ते विद्यमानस्य आवासविपण्ये केन्द्रीकृताः सन्ति तथा च न्यूनमूल्यानां ब्यूरोसुधारयोजनानां अन्वेषणं आरब्धवन्तः बहवः कम्पनयः ये हार्डवेयरस्य छतस्य च एकवर्गस्य विशेषज्ञतां प्राप्नुवन्ति तथा च अफलाइनबाजारं विपणनं एकीकृत्य कुर्वन्ति, तथा सम्पूर्णविपण्यं प्रति संक्रमणं अपि . एतेन परिवर्तनेन वर्षस्य प्रथमार्धे सम्पूर्णः भवनसामग्री-उद्योगः अतिदुःखदः न अभवत् ।

"पुराण-नवीन-माङ्गल्याः पर्यायः" एकः लज्जाजनकः मञ्चः अस्ति यस्मिन् सम्पूर्णः उद्योगः सम्प्रति वर्तते । वृद्धिशीलं विपण्यशिखरं तीव्रगत्या पतितम्, अल्पकालीन-स्टॉक-पुनर्लोडिंग्-माङ्गं शनैः शनैः मुक्तम् । तथ्याङ्कानि दर्शयन्ति यत् प्रथमद्वितीयस्तरीयनगरेषु विद्यमानस्य आवासस्य ३.५% भागस्य नवीनीकरणं प्रतिवर्षं भविष्यति, यत्र केवलं शाङ्घाईनगरे ३८५,००० यूनिट्-स्थानानि सन्ति उद्योगस्य अनुमानानुसारं २०२४ तमे वर्षे अलङ्कारस्य निर्माणसामग्रीणां च माङ्गल्यं प्रायः २.६ खरब युआन् भविष्यति, यस्मिन् भारीसज्जानिर्माणसामग्रीणां विद्यमानमागधा ५०% भविष्यति इति अपेक्षा अस्ति अस्य अर्थः अस्ति यत् विद्यमानः पुनर्निर्माणविपणः सम्पूर्णस्य चीनीयसज्जाविपण्यस्य कृते एकः मोक्षबिन्दुः अस्ति ।

२०२३ तमस्य वर्षस्य जूनमासस्य आरम्भे एव शिक्षकः वु क्षियाओबो इत्यनेन प्रस्तावितं यत् उपभोगं उत्तेजितुं कुञ्जी उपभोगस्य उन्नयनार्थं नूतनानां मध्यमवर्गीयपरिवारानाम् उत्साहं पुनः प्रज्वलितुं वर्तते, यस्य कृते "उपभोगसन्धिषु" प्रयत्नस्य आवश्यकता वर्तते तथाकथितसन्धिषु त्रयः खरब-युआन-विपण्य-आकारं पूरयितुं शक्यते, विनिर्माण-उद्योगस्य उत्तेजनं च केन्द्रीक्रियते केवलं "त्रयः" पात्र-उद्योगाः सन्ति - गृह-साज-सज्जा, गृह-सज्जा च एकस्य खरब युआनस्य यथाशीघ्रं सटीकं अनुदानं दातुं नूतनमध्यमवर्गीयपरिवारानाम् कृते स्थितिः समाधानं भवितुम् अर्हति।

फर्निचर-उत्पादानाम् क्रयणं कुर्वतां उपभोक्तृणां कृते तदनन्तरं वर्षे उपभोग-अनुदानं गृह-उपकरणैः आरब्धम्, अधुना अन्ततः निर्माणसामग्रीणां गृह-सज्जायाः च वारः अस्ति प्रवृत्तानां उद्योगानां कृते विलम्बेन आगच्छति इति वक्तुं शक्यते, परन्तु सर्वथा विलम्बः नास्ति, सुसमयः, जले मत्स्यः इव अस्ति । अधिकानि उपभोक्तृसहायतां मार्गे सन्ति तस्मिन् एव काले हरितगृहउपकरणानाम् उन्नयनं, नूतनानां ऊर्जावाहनानां अनुदानं च इत्यादीनि पद्धतयः पुरातननवीनचालकशक्तयोः परिवर्तनं औद्योगिकसंरचनायाः उन्नयनं च प्रवर्तयितुं प्रयतन्ते

तथापि सम्पूर्णः उद्योगः केवलं "स्टॉक" एव नास्ति । विकटतां भङ्गयितुं सर्वकारस्य उद्यमानाञ्च मिलित्वा "पुराण-नवीन"-नीतेः अस्य चक्रस्य ऊर्जां अधिकाधिक-आर्थिक-शक्तौ परिणतुं आवश्यकम् |.