한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"वेल्डिंग स्पर्धायाः रेफरी ची पेइझोउ" इत्यनेन उक्तं यत् स्पर्धा अधिका आग्रही कठोरः च अस्ति यतोहि "सार्ध ४ घण्टेषु अस्माभिः ६ प्रतियोगितायाः आयोजनानि पूर्णानि कर्तव्यानि, प्रतियोगितायां च प्रथमवारं एयरोस्पेस् सामग्री एल्युमिनियम मिश्रधातुः उपयोगः भवति परिवर्तनस्य अर्थः कौशलस्य अधिका परिष्कृता जटिला च परीक्षा। एल्युमिनियम-मिश्रधातुः उच्चः द्रवणबिन्दुः भवति, परन्तु पृष्ठीय-आक्साइड्-पटलस्य द्रव-बिन्दुः न्यूनः भवति, अतः अत्यन्तं कठिनं भवति, क्रीडकानां कृते आव्हानस्य कुञ्जी च भवति
"नवीन ऊर्जा + बुद्धिमान् संजालसंयोजनम् + अनुरक्षणम्", बहुविधक्षमतापरीक्षाः प्रतियोगिनः "गंजा" कृतवन्तः । "प्रथमप्रतियोगितायाः आयोजनं वास्तविककारस्पर्धा एव। प्रतियोगिनां संवेदकानां विच्छेदनं करणीयम्, ततः समस्यानिवारणं मरम्मतं च करणीयम्, अन्ते च तान् संयोजयितुं भवति, प्रतियोगिनां अल्पसमये एव तान्त्रिक-अटङ्कान् भङ्ग्य अत्यन्तं कठिन-व्यावहारिक-सञ्चालनानि चुनौतीं दातुं प्रवृत्ताः सन्ति।
"पूर्वं सर्वं कार-रक्षणस्य विषये एव आसीत्। अस्मिन् समये नूतन-ऊर्जायाः, अन्तर्जाल-सम्पर्कस्य च योजनेन सह वाङ्ग-हाङ्ग् इत्यनेन उक्तं यत् पारम्परिक-कार-रक्षण-कर्मचारिणः हस्त-कार्यस्य विषये अधिकं चिन्तयन्ति vehicles are यदि प्रणाल्याः समस्या अस्ति तर्हि सः तत् न समाधास्यति। तथापि स्वायत्तवाहनचालनं भविष्ये निश्चितरूपेण आवश्यकता भविष्यति, तथा च नूतन ऊर्जाबुद्धिमान् सम्बद्धकाररक्षणकर्मचारिणां विकासाय बहु स्थानं वर्तते एषा स्पर्धा अस्मान् एतां दिशं ग्रहीतुं अपि वदति।
कृत्रिमबुद्धिप्रशिक्षकप्रतियोगितायां "डॉक्टरेट्" सामग्री सर्वाधिकं भवति प्रतियोगिनां ज्ञानस्य गहनसञ्चयः भवति, यत् प्रबलतांत्रिकक्षमतां भविष्यस्य सम्भावनाश्च दर्शयति। "कृत्रिमबुद्धिः वस्तुतः स्वभावतः 'बुद्धिमान्' नास्ति" इति दाई हेङ्ग्वेई अवदत् यत् आँकडाविश्लेषणं खननं च, बृहत्भाषाप्रतिमानानाम् सूक्ष्म-समायोजनं, व्यावहारिकपरिदृश्य-अनुप्रयोगाः च खिलाडयः व्यापकक्षमतां चिन्तनक्षमतां च परीक्षन्ते
एतेषां कौशलप्रतियोगितानां उद्भवः न केवलं व्यावसायिककौशलस्य परीक्षा एव, अपितु महत्त्वपूर्णतया उद्योगस्य विकासदिशि परिवर्तनं प्रवर्धयति "कौशलप्रतियोगितानां माध्यमेन कर्मचारिणां कृते कौशलं ज्ञातुं, कौशलस्य अभ्यासं कर्तुं, स्वप्रतिभां च वर्धयितुं च विस्तृतः मञ्चः स्थापितः अस्ति युगस्य औद्योगिकश्रमिकाणां शैली।