한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
observer.com इत्यनेन ज्ञापितं यत् citigroup इत्यस्य अल्पकालिकव्याजदरव्यापारविभागेन उक्तं यत् यदि fed श्रमविपण्ये दुर्बलतां पश्यति तर्हि नीतिं आक्रामकरूपेण शिथिलं करिष्यति। परन्तु वर्षे व्याजदरे कटौतीयाः वर्तमानबाजारस्य अपेक्षाः प्रायः १०० आधारबिन्दवः सन्ति, यत् सूचयति यत् फेडः अधिकं सावधानः भवितुम् अर्हति तथा च "एकैकं पदं गृहीत्वा" इति दृष्टिकोणं चयनं कर्तुं शक्नोति। डेङ्ग हाइकिंग् इत्यनेन सूचितं यत् अमेरिकी महङ्गानि अद्यापि फेडरल् रिजर्वस्य नीतिलक्ष्यात् अधिका अस्ति यद्यपि अमेरिकीश्रमविपण्यं निरन्तरं शीतलं भवति तथापि अद्यापि तस्य लचीलापनं निश्चितम् अस्ति। अतः फेड-संस्थायाः अद्यापि रोजगारस्य स्थिरीकरणाय व्याजदरेषु आक्रामकरूपेण कटौतीयाः आवश्यकता नास्ति ।
परन्तु येन-व्याजदरवृद्धेः अपेक्षा अपि महत्त्वपूर्णं कारकं जातम् । जापानस्य बैंकः अद्यैव हॉकी-टिप्पणीः निरन्तरं कुर्वन् अस्ति, व्याजदराणि वर्धयितुं आशां प्रकटयन् व्याजदरवृद्धेः पूर्वनिर्धारितः उच्चसीमा नास्ति इति च उक्तवान्, येन येन-डॉलर-वाहनव्यापारे पुनः अराजकता उत्पन्ना अस्ति। अमेरिकी-जापान-केन्द्रीयबैङ्कानां नीतिकार्याणां प्रभावः महत् भविष्यति ।
जापानस्य बैंकस्य प्रेरणानां आधारेण जापानस्य घरेलु आर्थिकवित्तीयस्थितयः निरन्तरव्याजदरवृद्धेः समर्थनं न कुर्वन्ति । जापानी-सर्वकारस्य उत्तोलन-अनुपातः २२०% अधिकः अस्ति, व्याजदराणां वर्धनेन जापानस्य वित्तीयभारः महत्त्वपूर्णः वर्धते । तदतिरिक्तं जापानस्य सकलराष्ट्रीयउत्पादवृद्धेः दरः न्यूनः भवितुं आरब्धः, गृहेषु उपभोगस्य वास्तविकवृद्धेः दरः अधुना नकारात्मकः अस्ति, नाममात्रवृद्धेः दरः च निरन्तरं न्यूनः भवति यद्यपि व्याजदराणां वर्धनेन जापानी येन् विनिमयदरस्य प्रभावः भवितुम् अर्हति तथापि जापानी अर्थव्यवस्थायाः समग्रविकासे महत्त्वपूर्णं सुधारं न आनयिष्यति।
अग्रे पश्यन् यथा यथा अमेरिकी-डॉलरस्य मूल्यं दुर्बलचक्रे प्रविशति तथा च जापानी-येन्-विनिमय-दरस्य उपरि दबावः न्यूनः भवति तथा तथा जापान-बैङ्कस्य व्याज-दर-वृद्धेः आवश्यकता, सम्भावना च न्यूनीभवति