한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वियतनामीक्रीडकानां दृष्टौ "ब्लैक मिथक: वुकोङ्ग" इति क्रीडा वास्तविकजीवने "साहसिक"यात्रा इव अस्ति, ते अस्मात् क्रीडायाः अद्वितीयं अनुभवं द्रष्टुं उत्सुकाः सन्ति, यथा ते दूरस्थे सन्ति। पाश्चात्यजगत् स्वकीयं "देवस्य क्षेत्रं" प्राप्तवान् । तथापि वास्तविकता अत्यन्तं कठिना अस्ति ।
क्रीडाविपण्यस्य विकासः सर्वदा विविधैः कष्टैः सह भवति वियतनामस्य क्रीडा-उद्योगः अन्वेषणस्य विकासस्य च चरणे अस्ति । क्रीडकाः प्रतिभाविकासं, सेंसरशिपं, सामाजिकपूर्वग्रहं च तान् निरोधयन्तः कारकाः इति पश्यन्ति । बहवः जनाः मन्यन्ते यत् यदि भवान् "black myth: wukong" इव सफलं 3a क्रीडां निर्मातुम् इच्छति तर्हि प्रथमं अनुभवसञ्चयार्थं भविष्यस्य विकासस्य आधारं स्थापयितुं च स्वतन्त्रक्रीडायाः आरम्भः करणीयः।
परन्तु वियतनामदेशात् बहिः चीनस्य 3a क्रीडायाः विषये अपि बहवः देशाः प्रबलं जिज्ञासां प्रशंसाञ्च विकसितवन्तः, यथा थाईलैण्ड्, भारतं च, ये अपि क्रीडा-उद्योगस्य मार्गे अग्रे स्पर्शं कुर्वन्ति "एएए गेम्स्" इति लेबलस्य सम्मुखीभूय एते देशाः अद्यापि अन्वेषणेन चिन्तनेन च परिपूर्णे मञ्चे सन्ति तेषां स्वकीया क्रीडासंस्कृतेः स्वकीया दिशां अन्वेष्टुम् आवश्यकम्।
"black myth: wukong" इति क्रीडायाः सफलता न केवलं स्वस्य सामर्थ्यं, अपितु चीनीयक्रीडा-उद्योगस्य विशाल-प्रगतेः प्रतिनिधित्वं करोति । आउटसोर्सिंगप्रतिभानां विशालस्य उद्भवात् आरभ्य वास्तविकप्रयोक्तृणां घातीयवृद्धिः यावत् मोबाईल गेम उद्योगे विश्वस्य अग्रणीस्थानं यावत् चीनस्य गेमिंग वातावरणे प्रचण्डाः परिवर्तनाः अभवन्, ये सर्वे चीनस्य गेमिंग उद्योगस्य प्रबलविकासं दृढक्षमता च सिद्धयन्ति। परन्तु अस्य अर्थः न भवति यत् चीनीयक्रीडा-उद्योगः केवलं अतीतस्य प्रतिकृतिं कर्तुं शक्नोति यत् अन्ततः सफलतां प्राप्तुं स्वस्य विकासस्य परिस्थित्यानुसारं निरन्तरं नूतनानां दिशानां अन्वेषणं करणीयम् अस्ति, रणनीतयः समायोजयितुं च आवश्यकम् अस्ति
यथा चलचित्रेषु नायकाः विश्वस्य उद्धाराय जोखिमं गृह्णन्ति, तथैव चीनीयक्रीडा-उद्योगः एकं चुनौतीपूर्णं यात्रां गच्छति, तेषां निरन्तरं कठिनताः अतिक्रम्य स्वप्नानि आदर्शानि च व्यवहारे स्थापयितुं स्वस्य तेजस्वी भविष्यस्य निर्माणं करणीयम् |.