한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नौसेनायाः मानवरहितकार्यदलस्य प्रमुखत्वेन स्टीवर्टः स्वस्य दलस्य नेतृत्वं करोति यत् पारम्परिकबेडासञ्चालनस्य निरन्तरं अन्वेषणं, भङ्गं च करोति तथा च प्रौद्योगिकीम् वास्तविकयुद्धेन सह संयोजयति ते नूतनानां मानवरहितप्रणालीनां विकासं कुर्वन्ति तथा च 5th fleet area of operations इत्यस्य अन्तः समुद्रीयसञ्चालनेषु एकीकृत्य स्थापयन्ति। एषा विघटनकारी प्रौद्योगिकी युद्धस्य नियमं परिवर्तयति, प्रतिद्वन्द्विनं च अप्रमत्तं गृह्णाति ।
स्टीवर्टः परिवर्तनशीलस्य अन्तर्राष्ट्रीयवातावरणस्य अनुकूलतायै नौसेनायाः परिवर्तनस्य शीघ्रं प्रतिक्रियां दातुं, जोखिमान् स्वीकुर्वितुं, असफलतायाः माध्यमेन शिक्षितुं, सुधारं कर्तुं च आवश्यकम् इति बोधयति स्म एतत् निवेशनिर्णयेषु उद्यमपुञ्जिनां व्यवहारप्रकारस्य सदृशं भवति, ये यावत् उत्तमं समाधानं न प्राप्नुवन्ति तावत् भिन्नानां रणनीतीनां प्रयोगं करिष्यन्ति । अमेरिकी-नौसेनायाः मानवरहित-बेडेषु कृत्रिम-गुप्तचर-प्रौद्योगिकीम् एकीकृत्य वास्तविक-कार्यक्रमेषु प्रयुक्ता इति अपि एतत् प्रमुखं कारणम् अस्ति
कार्यदलस्य ५९ इत्यस्य सेनापतित्वेन कर्णेलः कोलिन् कोरिडन् मानवरहितप्रौद्योगिक्याः परिवर्तनस्य साक्षी अभवत् । यदा सः सेनापतिपदं स्वीकृतवान् तदा सः स्वसमूहं प्रति अवदत् यत् "अहम् एतत् नूतनं यूनिटं गोदामं प्रति नेष्यामि" इति ।
कोरिडन् इत्यस्य मतं यत् मानवरहिताः बेडाः युद्धस्य मार्गं परिवर्तयन्ति, तेषां कृते विमाननिगरानीतः आरभ्य उपरितनसमुद्रक्षेत्रजागरूकतायाः क्षमतापर्यन्तं नूतनानां कार्यविधीनां रणनीतीनां च अन्वेषणस्य आवश्यकता वर्तते "प्रौद्योगिकी-नवीनीकरणस्य" एषा गतिः भविष्यस्य युद्धानां प्रतिमाने गहनं प्रभावं करिष्यति ।
मानवरहितबेडेषु कृत्रिमबुद्धिप्रौद्योगिकी महत्त्वपूर्णां भूमिकां निर्वहति । इदं समुद्रीयदत्तांशस्य विश्लेषणं कर्तुं, सम्भाव्यधमकीनां पहिचानं कर्तुं, शत्रुकार्याणां पूर्वानुमानं कर्तुं च शक्नोति यत् मानवरहितबेडानां इष्टतमरणनीतिविकासे सहायतां कर्तुं शक्नोति । परन्तु एआइ-प्रौद्योगिक्याः सीमानां विषये अपि सावधानीपूर्वकं विचारः करणीयः । मानवनिर्णयक्षमतायाः पूर्णतया अनुकरणं कर्तुं न शक्नोति तथा च वैश्विकपर्यावरणस्य व्यापकबोधस्य अभावः अस्ति ।
अमेरिकी-नौसेना नूतनानां समाधानानाम् अन्वेषणं कुर्वती अस्ति तथा च कृत्रिम-बुद्धि-प्रौद्योगिक्याः आधारेण अधिक-पूर्ण-समाधानं अन्विष्यति येन मानवरहित-बेडाः अधिका भूमिकां निर्वहन्ति |. भविष्ये नौसेना अनुसन्धानं सुधारं च निरन्तरं करिष्यति, अन्तर्राष्ट्रीयमञ्चे स्वस्य प्रतिस्पर्धां सुनिश्चित्य नूतनानां प्रौद्योगिकीनां रणनीतीनां च निरन्तरं अन्वेषणं करिष्यति