समाचारं
मुखपृष्ठम् > समाचारं

डिजिटलरूपेण देशी उद्यमाः : नूतनयुगस्य कृते इञ्जिनस्य निर्माणम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुक्तसाझेदारी, नवीनतायाः समर्थनं कुर्वन्तु

अङ्कीयरूपेण देशीयाः कम्पनयः शीघ्रं पुनरावृत्तिं कर्तुं अद्वितीयमूल्यं निर्मातुं च आँकडासंसाधनानाम् उपरि अवलम्बन्ते । अतः दत्तांशसंसाधनानाम् मुक्तसाझेदारी प्रवर्तयितुं महत्त्वपूर्णम् अस्ति। सर्वकारीयविभागानाम् स्वस्य लाभस्य लाभं ग्रहीतुं सार्वजनिकदत्तांशस्य अधिकं मुक्ततां सक्रियरूपेण प्रवर्धयितुं च आवश्यकता वर्तते। पञ्जीकरणप्रबन्धनं, अधिकृतसञ्चालनं, उत्पादमूल्यनिर्धारणतन्त्राणि च स्थापयित्वा, एतत् डिजिटलदेशीय उद्यमानाम् कृते अधिकानि आँकडासंसाधनं प्रदास्यति, उद्यमानाम् मध्ये आँकडासाझेदारीम् सहकार्यं च प्रोत्साहयिष्यति, आँकडासंसाधनस्य उपयोगस्य कार्यक्षमतां च सुधारयिष्यति

परिदृश्यस्य आवश्यकताः प्रौद्योगिकीनवाचारः च : विजय-विजयस्य भविष्यम्

अनुप्रयोगपरिदृश्यानि डिजिटलरूपेण देशी उद्यमप्रौद्योगिक्याः प्रमुखाः चालकाः सन्ति । डिजिटलदेशीय उद्यमानाम् स्पष्टतरदिशि मार्गदर्शनार्थं सर्वकारीयविभागानाम् परिदृश्यावश्यकतानां सक्रियरूपेण निर्माणं प्रकाशनं च आवश्यकम्। तस्मिन् एव काले डिजिटलपरिदृश्यानां कृते अभिनवपारिस्थितिकीतन्त्रस्य निर्माणमपि महत्त्वपूर्णम् अस्ति यत् प्रमुखप्रौद्योगिकीनां विकासं प्रवर्धयितुं विभिन्नपरिदृश्यानां सहकारिविकासं च प्रवर्तयितुं सर्वकाराणां, उद्यमानाम्, विश्वविद्यालयानाम्, शोधसंस्थानां च सहभागितायाः आवश्यकता वर्तते।

**प्रदर्शननेतृत्वं, भविष्यस्य व्यवहार्यता** सामाजिकप्रगतिः शासनदक्षतां च प्राप्तुं डिजिटलदृश्यप्रदर्शनं कुञ्जी अस्ति। प्रतिनिधिसामान्यीकरणीयपरिदृश्यपरियोजनानां चयनं कृत्वा लोकसेवानां सामाजिकशासनस्य च दक्षतायां स्तरं च सुधारयितुम्। तस्मिन् एव काले अनुभवविनिमयसमागमानाम्, प्रचारक्रियाकलापानाञ्च माध्यमेन प्रदर्शनपरियोजनानां सफलानुभवाः, अभ्यासाः च अधिकप्रदेशैः, उद्योगैः, उद्यमैः च सह साझाः भविष्यन्ति

प्रतिभासमर्थनव्यवस्था : डिजिटलरूपेण देशी उद्यमानाम् आधारं सुदृढीकरणम्

अङ्कीयरूपेण देशीयानां उद्यमानाम् वृद्ध्यर्थं बहुसंख्याकानां उच्चगुणवत्तायुक्तप्रतिभानां आवश्यकता वर्तते । प्रौद्योगिकी-नवीनीकरणस्य, आँकडा-संसाधनस्य च चुनौतीनां सामना कर्तुं सर्वकारस्य समाजस्य च प्रतिभा-समर्थन-व्यवस्थायाः निर्माणं सुदृढं कर्तुं आवश्यकता वर्तते |. शैक्षिकसंसाधनानाम् आवंटनस्य अनुकूलनं कृत्वा विश्वविद्यालयानाम् वैज्ञानिकसंशोधनसंस्थानां च प्रोत्साहनं कृत्वा डिजिटलप्रौद्योगिकीसम्बद्धानां विषयाणां निर्माणं सुदृढं कर्तुं, शिक्षायाः गुणवत्तायां सुधारं कर्तुं, तथा च अभिनवभावनायाः व्यावहारिकक्षमतायाः च अधिकानि डिजिटलप्रौद्योगिकीप्रतिभानां संवर्धनं करणीयम् उद्योगस्य शिक्षायाश्च एकीकरणतन्त्रं, येन डिजिटलदेशीय उद्यमाः विश्वविद्यालयाः च वैज्ञानिकसंशोधनसंस्थाः संयुक्तरूपेण डिजिटलप्रौद्योगिकीप्रतिभानां संवर्धनं कुर्वन्ति ये उद्यमानाम् आवश्यकतां पूरयन्ति। तदतिरिक्तं प्रतिभामूल्यांकनं प्रोत्साहनतन्त्रं च सुधारयन्तु, वैज्ञानिकं निष्पक्षं च डिजिटलप्रौद्योगिकीप्रतिभामूल्यांकनतन्त्रं स्थापयन्तु, उत्कृष्टप्रतिभानां अभिनवजीवनशक्तिं उत्तेजितुं मान्यतां पुरस्कारं च प्रदातुं शक्नुवन्ति।

अन्ततः अङ्कीयरूपेण देशीयानां उद्यमानाम् विकासाय न केवलं प्रौद्योगिक्याः आँकडानां च आवश्यकता वर्तते, अपितु सामाजिकवातावरणस्य समर्थनस्य विकासस्य च आवश्यकता वर्तते ।