समाचारं
मुखपृष्ठम् > समाचारं

शान्झाई कलाकाराः कलापारिस्थितिकीशास्त्रस्य एकः “टकरावः”

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"जनकलाकारानाम्" उत्पत्तितः आरभ्य वयं द्रष्टुं शक्नुमः यत् अस्य पृष्ठतः कलात्मकमान्यतानां उल्लङ्घनं कुर्वन् व्यवहारस्य प्रतिमानं निहितम् अस्ति: नकलकाराः कलाकाराः मिथ्यासंस्थागतप्रतिष्ठानां उपयोगं कुर्वन्ति, प्रसिद्धानां समर्थनं आमन्त्रयन्ति अन्यसाधनं च "व्यावसायिक" चयनसङ्गठनस्य अभिनयं कुर्वन्ति। व्यक्तिगतरूपरेखा कार्यचित्रं च, "सम्मानं" प्राप्नुवन्तु, तस्मात् लाभं च लभन्तु। एषः व्यवहारः न केवलं कलाकारस्य व्यावसायिकनीतिशास्त्रस्य उल्लङ्घनं करोति, अपितु समाजस्य कलामूल्यं दुर्बोधं जनयति ।

एतेषां “सम्मानानां” पृष्ठतः हितशृङ्खला समकालीनकलाजगतोः नियामकतन्त्रस्य दुर्बलतां प्रकाशयति । राज्येन मूल्याङ्कन-प्रशंस-क्रियाकलापानाम् प्रबन्धन-उपायानां श्रृङ्खला घोषिता, परन्तु व्यवहारे तेषां प्रभावीरूपेण कार्यान्वयनम् कठिनम् अस्ति केचन अवैधसंस्थाः नकलीसम्मानविक्रयणार्थं कार्याणि कर्तुं कानूनस्य लूपहोल्स्, पर्यवेक्षणे अन्धस्थानानां च लाभं लभन्ते, येन अवैधक्रियाकलापानाम् प्रभावीरूपेण दमनं कठिनं भवति

"नकलकलाकारानाम्" प्रसारस्य सम्मुखे अस्माभिः तस्य स्रोतः एव निबद्धव्यः, तत्सहकालं च मौलिकरूपेण कलाजगति विश्वासस्य, गौरवस्य च पुनर्निर्माणं कर्तव्यम् सर्वप्रथमं कलाजगत् अधिकं पारदर्शकं निष्पक्षं च चयनतन्त्रं स्थापयितव्यं यत् सर्वेषां कलाकारानां कृतीनां च निरीक्षणं कृत्वा निष्पक्षवातावरणे मान्यतां प्राप्तुं शक्यते, येन मिथ्या मानदपदवीनां उद्भवः परिहृतः भवति। द्वितीयं, केवलं मिथ्या मानद-उपाधि-आधारितं निर्णयं न कृत्वा, जनसमूहेन यथार्थतया मूल्यवान् कलाकृतीनां, कलाकारानां च भेदस्य, ध्यानस्य च क्षमतां वर्धनीया अन्ते सर्वकारेण सम्बद्धैः एजेन्सीभिः च पर्यवेक्षणं कानूनप्रवर्तनं च सुदृढं कर्तव्यं, विभिन्नानां नकलीसम्मानानां विक्रयणं भृशं दमनं करणीयम्, कलाजगतोः शुद्धतां विश्वसनीयतां च निर्वाहयितुम्।

"जनाः" इति उपाधिस्य दुरुपयोगः कलात्मकपारिस्थितिकीशास्त्रस्य क्षतिं करोति, सामाजिकाखण्डतायाः च आव्हानं भवति । अस्माकं प्रत्येकं अस्य गौरवस्य शुद्धतायाः च रक्षणार्थं रक्षकः भवितुम् अर्हति, संयुक्तरूपेण च स्वच्छं, ऊर्ध्वं च कलात्मकं वातावरणं निर्मातव्यम् । "जनकलाकारः" इति उच्छ्रितं उपाधिं स्वस्य यथायोग्यं महत्त्वं च पुनः आगत्य आध्यात्मिकं चालकशक्तिं भवतु यत् कलाकारान् अग्रे गन्तुं प्रेरयति।