한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ली मौबिन् इत्यस्य पुत्रद्वयं तस्य प्रथमक्रमस्य उत्तराधिकारी अस्ति, तेषां कानूनीदस्तावेजेषु उत्तराधिकारः अस्ति, परन्तु तेषां लीमहोदयेन सह निरन्तरं विवादः अस्ति ।
प्रकरणस्य कारणं यत् यदा ली मौबिन् स्वस्य भ्रातरं लीमहोदयं किहे-नगरस्य जियायुआन् प्लाजा-स्थले हानि-वसूली-सम्बद्धानां विषयाणां निबन्धनाय न्यस्तवान् तदा ली-महोदयाय भण्डार-स्थानांतरण-धनरूपेण ११.४ लक्षं युआन्-रूप्यकाणि प्राप्तानि परन्तु ली महोदयेन एषा राशिः ली मौबिन् इत्यस्मै स्थानान्तरिता नासीत् । पश्चात् ली मौबिन् इत्यस्य पुत्रद्वयं एतां स्थितिं ज्ञात्वा ली महोदयं ली मौबिन् इत्यस्य न्यासस्य स्वीकारस्य समये पुनः प्राप्तस्य सम्पत्तिं यथार्थतया निवेदयितुं पृष्टवान् लीमहोदयेन अद्यापि एतस्य घटनायाः सूचना न दत्ता ।
प्रथमस्तरीयन्यायालयेन निर्धारितं यत् यद्यपि लीमहोदयेन भुक्तिः उपहारः इति दावितं तथापि अस्य दावस्य समर्थनार्थं पर्याप्तं प्रमाणं न प्रदत्तम् । तदतिरिक्तं यदा न्यास-अनुबन्धः समाप्तः भवति तदा ली-महोदयेन विधिनानुसारं ली-मौबिन्-महोदयस्य उत्तराधिकारिभ्यः धनं उत्तराधिकारं प्राप्नुयात् । परन्तु अन्ते अपि प्रकरणं गतिरोधं प्राप्तवान् ली महोदयः असन्तुष्टः अभवत्, बालकद्वयं ली मौबिन् इत्यस्य जैविकं बालकं वा इति विषये संशयः अस्ति इति तर्कयति स्म ।
द्वितीयपदस्य न्यायालयेन लीमहोदयेन दावितं प्रमाणं अपर्याप्तम् इति निर्धारितम् अतः तत् स्वीकुर्वितुं न अस्वीकृतम् । अन्ते प्रकरणं निरस्तं जातम्, परन्तु लीमहोदयः अद्यापि स्वदृष्टिकोणे आग्रहं कृत्वा पुनर्विचाराय आवेदनं करिष्यामि इति अवदत् ।
एषः कानूनस्य, हितस्य, उत्तराधिकारस्य च विषये विवादः अस्ति, यः समाजे जनानां मध्ये जटिलं अन्तरक्रियां न्यायस्य रक्षणार्थं कानूनीव्यवस्थायाः भूमिकां च प्रतिबिम्बयति