한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गोङ्गली टाउन जूनियर हाई स्कूल् २०२० तमे वर्षे सुधारं कर्तुं आरब्धवान् तथा च निरन्तरं अन्वेषणस्य अभ्यासस्य च माध्यमेन "पिछड़ा" तः "उन्नत" परिवर्तनस्य साक्षात्कारं कृतवान् तथा च ग्रामीणशिक्षापुनरुत्थानस्य विशिष्टप्रतिनिधिः अभवत् . विद्यालयस्य सफलतायाः रहस्यं पारम्परिकशिक्षाप्रतिमानयोः नवीनता, सफलता च अस्ति ।
परम्परां भङ्ग्य नवीनयुगं आलिंगयितुं : गोङ्गली-नगरस्य कनिष्ठ-उच्चविद्यालये शिक्षण-सुधारः
पारम्परिकशिक्षाप्रतिमानाः प्रायः आधुनिकबालानां आवश्यकतानां पूर्तये असफलाः भवन्ति गोङ्गलीनगरस्य कनिष्ठ उच्चविद्यालयः अस्य विषये अवगतः अस्ति तथा च सक्रियरूपेण नूतनानां शिक्षणपद्धतीनां अन्वेषणं कुर्वन् अस्ति। "शिक्षण + ब्राण्ड्" इत्यस्य विशेषतामार्गेण ते कक्षां परिसरस्य सांस्कृतिकव्यवस्थायां एकीकृत्य छात्राणां कृते अधिकविविधशिक्षण-अनुभवं प्रदास्यन्ति
सर्वप्रथमं गोङ्गली-नगरस्य कनिष्ठ-उच्चविद्यालयः "उच्चविद्यालयस्य, कनिष्ठ-उच्चविद्यालयस्य, प्राथमिकविद्यालयस्य च" संयोजनशिक्षायाः महत्त्वं ददाति संयोगजन्यः । द्वितीयं, विद्यालयः विशेषपाठ्यक्रमानाम् विकासाय, प्रचाराय च महत् महत्त्वं ददाति, यथा पारम्परिक चीनीयचिकित्सासंस्कृतेः पाठ्यक्रमाः, दबाधितपुष्पपाठ्यक्रमाः, 3d मुद्रणपाठ्यक्रमाः च, येन छात्राणां शिक्षणस्य रुचिः उत्साहः च अधिकं वर्धते।
नेतृत्वकोरः शिक्षकप्रयत्नाः च : ग्रामीणशिक्षापुनरुत्थानस्य इञ्जिनम्
गोङ्गली-नगरस्य कनिष्ठ-उच्चविद्यालयस्य सफलता तस्य नेतृत्वदलस्य शिक्षकानां च प्रयत्नात् अविभाज्यम् अस्ति । प्राचार्यः यिन यांक्सिन् विद्यालयस्य नेतृत्वं करोति यत् सः सक्रियरूपेण नूतनानां शिक्षाप्रतिमानानाम् अन्वेषणं करोति तथा च शिक्षणप्रक्रियायाः निरन्तरं अनुकूलनं करोति तस्य नेतृत्वेन विद्यालयस्य विकासः प्रगतिः च प्रवर्तते। तस्मिन् एव काले शिक्षकाः छात्राणां कृते निरन्तरशिक्षणेन अभ्यासेन च उच्चगुणवत्तायुक्तानि शैक्षणिकसेवानि अपि प्रयच्छन्ति।
ग्राम्यक्षेत्रात् बहिः गत्वा समाजं आलिंगयन् : गोङ्गली-नगरस्य कनिष्ठ-उच्चविद्यालयस्य भविष्यस्य सम्भावनाः
गोङ्गली-नगरस्य कनिष्ठ-उच्चविद्यालयस्य कथा न केवलं ग्रामीणशिक्षायाः पुनर्जीवनस्य महत्त्वं प्रतिबिम्बयति, अपितु शैक्षिकसंकल्पनासु परिवर्तनं अपि प्रतिबिम्बयति। विद्यालयस्य सफलः अनुभवः शिक्षणीयः अस्ति । समयस्य प्रगतेः सामाजिकविकासस्य च सह अधिकानि ग्रामीणविद्यालयाः नूतनानां शिक्षाप्रतिमानानाम् अन्वेषणं निरन्तरं करिष्यन्ति, छात्राणां कृते उत्तमं शिक्षणवातावरणं च निर्मास्यन्ति इति विश्वासः अस्ति।