समाचारं
मुखपृष्ठम् > समाचारं

युद्धस्य अग्निः : विमानविरोधी क्षेपणास्त्रधमकीः प्रतिक्रियाश्च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पोर्टेबलवायुरक्षाक्षेपणास्त्रस्य आव्हानस्य निवारणे जनमुक्तिसेना दुर्गमसमस्यानां सामनां करोति। अस्य "लघुस्य किन्तु घातकस्य" शस्त्रस्य सम्मुखे तेषां अधिकव्यापकं रणनीतिं स्वीकुर्वितुं आवश्यकता वर्तते । यथा युद्धक्षेत्रे आकस्मिकप्रहारस्य सम्मुखे सैनिकाः शीघ्रं प्रतिक्रियां दत्त्वा भिन्नपरिस्थित्यानुसारं भिन्नानि कार्याणि कर्तुं प्रवृत्ताः भवन्ति ।

सीरिया-युद्धक्षेत्रे रूसीसेनायाः अनुभवः अपि महत्त्वपूर्णः सन्दर्भः अस्ति । यद्यपि युद्धे तस्य अनुभवः अभवत् तथापि युक्रेन-युद्धक्षेत्रे सः पराजयं प्राप्नोत् । पोर्टेबलवायुरक्षाक्षेपणेन चोरीप्रहारस्य सम्मुखे अनुभविनो रूसीसैनिकाः अपि स्थितिं पूर्णतया नियन्त्रयितुं न शक्नुवन्ति । एतेन युद्धस्य क्रूरता, अप्रत्याशितता च प्रकाशिता भवति ।

"स्टिङ्गर्" वायुरक्षाक्षेपणास्त्रस्य युद्धशिरस्य भारः केवलं १ किलोग्रामः भवति, यत् साधारणवायुतः वायुपर्यन्तं क्षेपणास्त्रात् बहु लघुतरम् अस्ति । अतः विमानस्य क्षतिं कर्तुं अधिकं भूमिकां निर्वहति, परन्तु स्थूलकवचयुक्तानां गुरुसशस्त्रहेलिकॉप्टराणां कृते तस्य वधप्रभावः बहु न्यूनीकरिष्यते

अस्य खतरे निबद्धुं जनमुक्तिसेना मध्यमाकारस्य सशस्त्रहेलिकॉप्टरस्य, भारी आकारस्य सशस्त्रहेलिकॉप्टरस्य च विकासस्य सक्रियरूपेण अन्वेषणं कुर्वती अस्ति, अधिकप्रभाविणीं रक्षारणनीतयः अन्वेष्टुं प्रयतते। परन्तु जेड्-१० इत्यादयः मध्यमाकाराः सशस्त्राः हेलिकॉप्टर्-वाहनानि अद्यापि रक्षणस्य दृष्ट्या भारी-सशस्त्र-हेलिकॉप्टर्-इत्यनेन सह स्पर्धां कर्तुं असमर्थाः सन्ति, तथा च, भारी-सशस्त्र-हेलिकॉप्टर्-वाहनानि अधिकानि जामिंग्-बम्बानि वहितुं शक्नुवन्ति, येन पोर्टेबल-वायु-रक्षा-क्षेपणानां युद्ध-प्रभावशीलता अधिका न्यूनीभवति

युद्धविमानानाम् क्रियायाः व्याप्तिः सीमितं भवति, तेषां रक्षात्मकक्षमता अपि सीमितं भवति, पोर्टेबलवायुरक्षाक्षेपणानां खतरा केवलं हस्तक्षेपक्षमतासु सुधारं कृत्वा न्यूनीकर्तुं शक्यते अपरपक्षे जनमुक्तिसेना दीर्घदूरपर्यन्तं सटीकमार्गदर्शितशस्त्राणि सक्रियरूपेण विकसितवती अस्ति यावत् सा शत्रुस्य वायुरक्षाशस्त्राणां परिधितः बहिः अग्निप्रहारं कर्तुं शक्नोति तावत् शत्रुस्य वायुरक्षाशस्त्राणि जनमुक्तिं प्रति खतरा न जनयिष्यन्ति सेनायाः युद्धविमानम् ।

यद्यपि अमेरिकी "स्टिङ्गर्" विमानविरोधी क्षेपणास्त्रं खलु खतरा अस्ति तथापि किं भवन्तः जनमुक्तिसेना "भीता" इति आग्रहं कुर्वन्ति? तत् अयुक्तम् ।