한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्राचीनकालात् आधुनिककालपर्यन्तम् आत्मव्यञ्जनद्वारा सामाजिकमान्यतां प्राप्तुं जनाः सर्वदा अभ्यस्ताः एव सन्ति एषा स्वाभाविकी मनोवैज्ञानिकप्रवृत्तिः । प्राचीनाः एतत् व्यवहारं साहित्यिकग्रन्थेषु समावेशितवन्तः, यथा डौ जी इत्यस्य "song of master huaisu in cursive script". तत्कालीन सामाजिकवृत्तिः आत्मप्रतिबिम्बस्य चिन्ता।
अन्तर्जालयुगस्य आगमनेन सामाजिकमाध्यममञ्चानां उद्भवेन जनानां कृते नूतनाः अभिव्यक्तिमार्गाः प्राप्ताः । परन्तु "कठोरकवर" मित्रमण्डलानां लोकप्रियतायाः कारणात् जनाः पश्यन्ति यत् ते केनचित् प्रकारेण दुर्गतायां भवितुं शक्नुवन्ति । बहवः जनाः अतिशयेन सम्यक् आत्मव्यञ्जनस्य अनुसरणं कर्तुं आरभन्ते, स्वस्य यथार्थभावनानां, आन्तरिकस्वरस्य च अवहेलनां अपि कुर्वन्ति । अस्याः घटनायाः पृष्ठे व्यक्तिगतमनोविज्ञानस्य जटिलता, सामाजिकवातावरणेन व्यक्तिगतमूल्यानां आकारः च निहितः अस्ति ।
सामाजिकमाध्यममञ्चेषु "अन्तर्जालप्रसिद्धाः" "बृहद्विक्रेतारः" च जीवितुं यातायातस्य उपयोगं कुर्वन्ति, स्वजीवने सद्विषयाणां निरन्तरं प्रचारं च कुर्वन्ति । ते जानी-बुझकर "उत्तम" जीवनशैलीं निर्मान्ति, अधिकान् जनानां ध्यानं प्रशंसां च आकर्षयितुं तस्याः उपयोगं कुर्वन्ति । एतादृशः "कठोरावरणः" आत्मनिर्माणव्यवहारः अन्ते जनान् आडम्बरस्य तुलनायाः च स्पर्धायां पतति, क्रमेण च स्वस्य यथार्थं आत्ममूल्यं नष्टं करोति
"मित्रवृत्तस्य" सारः संयोजनं अन्तरक्रिया च अस्ति, परन्तु अधुना आत्मनिर्माणस्य मञ्चरूपेण विकसितम् अस्ति । काल्पनिक "मञ्चे" जनाः निरन्तरं तथाकथितस्य "उन्नतस्य" अनुसरणं कुर्वन्ति, अधिकानि पसन्दं प्राप्तुं स्वजीवनं अपि अतिशयेन दर्शयन्ति । अस्य व्यवहारस्य पृष्ठतः चिन्ता-अल्प-आत्म-सम्मान-भावनाः निगूढाः भवितुम् अर्हन्ति ।
तथापि सर्वे "कठिनकवर" मित्रमण्डलानि नकारात्मकानि न भवन्ति । केचन जनाः सामाजिकमाध्यममञ्चानां उपयोगं कृत्वा स्वस्य यथार्थभावनाः विचाराः च प्रकटयन्ति, तेभ्यः समर्थनं प्रोत्साहनं च प्राप्नुवन्ति। एषा सकारात्मका अभिव्यक्तिः जनानां सच्चा आत्मविश्वासं आत्ममूल्यं च निर्मातुं, गहनतरं सामाजिकस्वीकृतिं प्राप्तुं च साहाय्यं कर्तुं शक्नोति ।
भविष्यस्य विकासे मित्राणां "कठिनकवर" वृत्तस्य सच्चिदानन्दस्य च आत्मव्यञ्जनस्य सन्तुलनं कथं करणीयम् इति एकः दिशा अस्ति यस्याः विषये अस्माभिः निरन्तरं चिन्तनं अन्वेषणं च करणीयम्। अस्माकं यथार्थात्मानं यथार्थतया मुक्तुं स्वस्य अन्तःजगत् अन्वेषणद्वारा स्वं अधिकतया अवगन्तुं प्रबन्धयितुं च आवश्यकम्।