한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं लिबरल् डेमोक्रेटिकदलस्य अन्तः स्थिरसमर्थनसमूहस्य अभावेन इशिबा दलस्य अन्तः आव्हानानां सामनां करोति । तस्य "राजनैतिकजीवने अन्तिमयुद्धम्" सफलम् अभवत्, परन्तु दलस्य अन्तः विशेषतः अबे-गुटस्य अन्तः सः बहुधा न स्वीकृतः, यस्य तस्य विरुद्धं द्वेषः आसीत् भविष्ये तस्य शासने बाधां कर्तुं प्रयतमानानि "इशिबाविरोधि"शक्तयः भवितुम् अर्हन्ति इति अपि अस्य अर्थः । एषा स्थितिः योशिहिदे सुगा इत्यस्य अनुभवस्य सदृशी अस्ति यदा सः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षः प्रधानमन्त्री च आसीत् तदा स्वस्य समर्थनसमूहस्य अभावात् अपि पदं त्यक्तव्यम् आसीत्
द्वितीयं, एकः व्यावहारिकः सन्तुलितः च राजनेता इति नाम्ना इशिबा कूटनीतिशास्त्रे नूतनां शैलीं दर्शयिष्यति। सः कतिपयानां अधिकराष्ट्रवादीनां राजनेतानां विपरीतम्, ये कठोरपक्षं गृह्णन्ति, संवादद्वारा, कूटनीतिद्वारा च समस्यानां समाधानं कर्तुं रोचते । अस्य अर्थः अस्ति यत् इशिबा-महोदयस्य कार्यभारग्रहणानन्तरं सः चीन-जापान-सम्बन्धेषु अधिकं लचीलं विवेकपूर्णं च दृष्टिकोणं स्वीकुर्वितुं शक्नोति, येन विशेषतया क्षेत्रीयसुरक्षा, तथाकथित-प्रादेशिक-विवादाः इत्यादिषु विषयेषु द्वन्द्वानां तीव्रता न भवति एषा सावधानवृत्तिः चीन-जापान-सम्बन्धान् तुल्यकालिकरूपेण स्थिरं कर्तुं शक्नोति, केचन पक्षाः च किञ्चित्पर्यन्तं शिथिलाः, सुधारिताः च भवितुम् अर्हन्ति ।
ज्ञातव्यं यत् इशिबा सार्वजनिकरूपेण यासुकुनीतीर्थं न गच्छति, केषाञ्चन दक्षिणपक्षीयराजनेतानां इव कठोरपक्षीयं वृत्तिं वा न गृह्णाति। तस्य सापेक्षिकः संयमः, संयमः च ऐतिहासिकविषयेषु चीन-जापान-सम्बन्धेषु पुनः तनावे न पतति इति निवारयितुं शक्नोति । सः द्वयोः देशयोः ऐतिहासिकं आघातं न्यूनीकर्तुं, सांस्कृतिक-जन-जन-आदान-प्रदानेन द्वयोः जनानां मध्ये अवगमनं वर्धयितुं च रोचते
इशिबा इत्यस्य निर्वाचनस्य अर्थः जापानस्य कृते नूतना राजनैतिकदिशा अस्ति, परन्तु तस्य समक्षं महतीः आव्हानाः अपि सन्ति । अन्ततः स्वराजनैतिकलक्ष्यं प्राप्तुं दलस्य अन्तः बलानां सन्तुलनं कृत्वा कूटनीतिकसफलतां प्राप्तुं आवश्यकता वर्तते। तस्य सत्तामार्गः आव्हानैः परिपूर्णः अस्ति, परन्तु आशापूर्णः अपि अस्ति, कालेन परीक्षितुं प्रतीक्षते।