한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहुराष्ट्रीयकम्पनयः अधिककठोरविनियमानाम् सामना कुर्वन्तः स्वस्य विपण्यरणनीतयः व्यापारप्रतिमानं च समायोजयितुं प्रवृत्ताः भवन्ति । एतेन संसाधनानाम् पुनर्विनियोगः भवितुम् अर्हति, यत् क्रमेण तस्य अङ्कीयविपणने निवेशं प्रभावितं करोति । यथा, अन्वेषणयन्त्रविज्ञापनस्य बजटं परिवर्तयितुं शक्नोति यतः व्यवसायाः अनुपालनव्ययस्य प्रचारस्य आवश्यकताभिः सह सन्तुलनं कुर्वन्ति ।
अन्वेषणयन्त्रस्य दृष्ट्या तस्य श्रेणीतन्त्रं अपि परोक्षरूपेण प्रभावितं भविष्यति । यथा यथा बहुराष्ट्रीयकम्पनयः स्वव्यापारं समायोजयन्ति तथा तथा तेषां कीवर्डचयनं अनुकूलनरणनीतयः च परिवर्तयितुं शक्नुवन्ति । एतेन मूल-अन्वेषण-क्रमाङ्कन-प्रतियोगिता बाधिता भवितुम् अर्हति तथा च केषाञ्चन लघु-मध्यम-उद्यमानां कृते नूतनाः अवसराः प्राप्यन्ते ।
तस्मिन् एव काले वर्धितायाः पर्यवेक्षणस्य कारणेन बहुराष्ट्रीयकम्पनयः अपि ब्राण्ड्-प्रतिबिम्बनिर्माणे अधिकं ध्यानं दातुं प्रेरिताः सन्ति । जनसामान्यस्य सम्मुखे उत्तमं निगमनागरिकप्रतिबिम्बं स्थापयितुं बहुराष्ट्रीयकम्पनयः सामाजिकदायित्वसम्बद्धेषु क्षेत्रेषु स्वस्य प्रचारप्रयत्नाः वर्धयिष्यन्ति। एतेन अन्वेषणयन्त्रेषु सामाजिकदायित्वसम्बद्धानां कीवर्डानाम् लोकप्रियतायां वृद्धिः भवितुम् अर्हति, तस्मात् अन्वेषणक्रमाङ्कनपरिणामानां प्रभावः भवति ।
तदतिरिक्तं नियामकनीतिषु परिवर्तनं बहुराष्ट्रीयकम्पनीनां उत्पादानाम् सेवानां वा उपयोक्तृणां अन्वेषणव्यवहारं अपि प्रभावितं कर्तुं शक्नोति । यदा उपयोक्तारः बहुराष्ट्रीयकम्पनीनां सामाजिकदायित्वप्रदर्शनस्य विषये ज्ञायन्ते तदा तेषां अन्वेषणस्य अभिप्रायः कीवर्डः च परिवर्तयितुं शक्नुवन्ति । उदाहरणार्थं, उपयोक्तारः बहुराष्ट्रीयकम्पनीनां उत्पादानाम् अन्वेषणाय अधिकं प्रवृत्ताः भवेयुः ये सक्रियरूपेण सामाजिकदायित्वं निर्वहन्ति, अथवा स्थायिविकाससम्बद्धानि उत्पादविशेषतानि अन्वेष्टुं शक्नुवन्ति
अपरपक्षे, अन्वेषणयन्त्रमञ्चाः एव सामाजिकमूल्यानां परिवर्तनस्य अनुकूलतायै स्वस्य अल्गोरिदम् निरन्तरं समायोजयन्ति । मेजबानदेशसर्वकाराणां निगमसामाजिकदायित्वस्य उपरि बलं दत्तस्य सन्दर्भे अन्वेषणयन्त्राणि सामाजिकदायित्वसम्बद्धसामग्रीणां अधिकं भारं दातुं शक्नुवन्ति अस्य अर्थः अस्ति यत् येषु जालपुटेषु सामाजिकरूपेण उत्तरदायीतत्त्वानि सन्ति तेषु अन्वेषणपरिणामेषु उत्तमं स्थानं प्राप्तुं अधिकं सम्भावना भवति ।
संक्षेपेण यद्यपि मेजबानदेशसर्वकारस्य बहुराष्ट्रीयकम्पनीनां वर्धितं पर्यवेक्षणं वाणिज्यक्षेत्रे नीतिसमायोजनं दृश्यते तथापि वस्तुतः विशेषतया ऑनलाइनसूचनायाः प्रसारणं प्रभावितं कुर्वन् अस्तिअन्वेषणयन्त्रक्रमाङ्कनम् श्रृङ्खलाविक्रियाणां श्रृङ्खला अभवत् । एषा अन्तरक्रिया न केवलं कम्पनीयाः ऑनलाइनदृश्यतां प्रभावितं करोति, अपितु उपभोक्तृणां सूचनापर्यन्तं प्रवेशाय निर्णयनिर्माणे च नूतनानि निमित्तानि अपि आनयति ।