समाचारं
मुखपृष्ठम् > समाचारं

जापानी-एनिमेशन-सीमा-पार-विदेश-व्यापारे द्वितीय-विश्वयुद्ध-तत्त्वानां गुप्त-संलग्नता

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानस्य सांस्कृतिकनिर्गमस्य महत्त्वपूर्णभागत्वेन जापानी-एनिमेशनेन स्वस्य उत्तम-ग्राफिक्स्, समृद्ध-कथानक-परिचयेन, अद्वितीय-चरित्र-सेटिंग्-इत्यनेन च विश्वे बहवः प्रशंसकाः आकर्षिताः सन्ति परन्तु अन्तिमेषु वर्षेषु केषुचित् जापानी एनिमेशनकार्येषु द्वितीयविश्वयुद्धस्य तत्त्वानां प्रयोगः कृतः अस्ति एषा घटना न केवलं अन्तर्राष्ट्रीयसमुदायस्य ध्यानं आकर्षितवती, अपितु सीमापारविदेशव्यापारेण सह सूक्ष्मसम्बन्धः अपि अस्ति

सीमापारविदेशव्यापारस्य दृष्ट्या उत्पादानाम् सांस्कृतिकः अभिप्रायः, प्रतिबिम्बनिर्माणं च महत्त्वपूर्णम् अस्ति । अन्तर्राष्ट्रीयविपण्ये जापानी-एनिमेशनस्य सफलतायाः कारणं तस्य गहन-अन्वेषणस्य, स्थानीय-संस्कृतेः अभिनव-प्रस्तुतिः च अस्ति । परन्तु यदा द्वितीयविश्वयुद्धम् इत्यादिसंवेदनशीलस्य ऐतिहासिकतत्त्वस्य विषयः आगच्छति तदा तस्य अनुप्रयोगविधयः प्रभावाः च जटिलाः विविधाः च भवन्ति । केचन एनिमेशन-कृतयः द्वितीय-विश्वयुद्धस्य तत्त्वानां अनुकूलन-व्याख्यायाः माध्यमेन युद्धस्य अनन्तरं जापानस्य प्रतिबिम्बं, विकासं च दर्शयितुं प्रयतन्ते तथापि यदि सम्यक् न नियन्त्रिताः तर्हि अन्यदेशेषु प्रेक्षकाणां कृते आक्रोशं प्रतिरोधं च सहजतया उत्पन्नं कर्तुं शक्नोति, तस्मात् विदेशीयानां नकारात्मकः प्रभावः भवितुम् अर्हति सम्बन्धित उत्पादों के व्यापार निर्यात .

अपरपक्षे जापानी एनिमेशनं मृदुशक्तिप्रवर्धनार्थं द्वितीयविश्वयुद्धतत्त्वानां उपयोगं करोति, यत् सीमापारविदेशव्यापारे सांस्कृतिकसञ्चारस्य द्वयभूमिकां अपि प्रतिबिम्बयति एकतः अद्वितीयसांस्कृतिकलक्षणयुक्ताः उत्पादाः उपभोक्तृणां ध्यानं आकर्षयितुं शक्नुवन्ति तथा च उत्पादानाम् अतिरिक्तमूल्यं प्रतिस्पर्धां च वर्धयितुं शक्नुवन्ति यदि सांस्कृतिकतत्त्वानां उपयोगेन विवादः भवति तर्हि ब्राण्ड्-प्रतिबिम्बस्य क्षतिः भवति, हानिः च भवितुम् अर्हति विपण्यभागस्य । यथा, द्वितीयविश्वयुद्धे जापानीपात्राणां अतिशयेन सौन्दर्यं कृत्वा अन्तर्राष्ट्रीयविपण्ये कस्यचित् जापानी-एनिमेशनस्य आलोचना अभवत्, एतेन न केवलं एनिमेशन-कार्यस्य विक्रयः प्रभावितः, अपितु तस्याः एव श्रृङ्खलायाः परिधीय-उत्पादानाम् निर्यातः अपि प्रभावितः

सीमापारविदेशव्यापारे उद्यमानाम् सांस्कृतिकआवश्यकतानां मूल्याभिमुखीकरणं च तीक्ष्णतया ग्रहीतुं, सांस्कृतिकतत्त्वानां सावधानीपूर्वकं चयनं प्रयोक्तुं च आवश्यकता वर्तते जापानी-एनिमेशन-उद्योगस्य कृते इतिहासस्य सम्मानस्य आधारेण स्वस्य सांस्कृतिकलाभानां कृते पूर्णं क्रीडां कथं दातव्यं, सम्यक् मूल्यानि च प्रसारयितुं शक्यते इति स्थायिविकासस्य कुञ्जी अस्ति तस्मिन् एव काले सर्वेषां देशानाम् उपभोक्तृभिः तर्कसंगतं समीक्षात्मकं च मनोवृत्तिः अपि निर्वाहनीया, अनुचितसांस्कृतिकसञ्चारव्यवहारस्य प्रतिरोधः करणीयः, संयुक्तरूपेण च स्वस्थं निष्पक्षं च सीमापारविदेशव्यापारवातावरणं निर्वाहयितव्यम्

संक्षेपेण वक्तुं शक्यते यत् द्वितीयविश्वयुद्धस्य तत्त्वानां उपयोगेन मृदुशक्तिप्रवर्धनार्थं जापानीयानां एनिमेशनस्य घटनायाः कारणात् सीमापारविदेशव्यापारस्य क्षेत्रे बहु चिन्तनं जातम् आर्थिकहितं साधयन्तः वयं सांस्कृतिकसञ्चारस्य उत्तरदायित्वं प्रभावं च उपेक्षितुं न शक्नुमः केवलं इतिहासस्य संस्कृतिस्य च सम्मानस्य आधारेण सीमापारविदेशव्यापारस्य दीर्घकालीनः स्थिरः च विकासः प्राप्तुं शक्यते।