समाचारं
मुखपृष्ठम् > समाचारं

Fosun International Chen Qiyu and Medtronic: एआइ-लहरस्य अन्तर्गतं औषध-उद्योगे नवीनपरिवर्तनानि

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एआइ-प्रौद्योगिक्याः उदयेन औषध-उद्योगे प्रबलं गतिः प्रविष्टा अस्ति । उदाहरणरूपेण फोसुन् इन्टरनेशनल् तथा फोसुन् फार्मा इत्येतयोः नेतृत्वं कुर्वन्तु ते औषधसंशोधनविकासयोः, चिकित्सानिदानस्य अन्यक्षेत्रेषु च एआइ इत्यस्य अनुप्रयोगस्य सक्रियरूपेण अन्वेषणं कुर्वन्ति। बृहत् आँकडा विश्लेषणस्य यन्त्रशिक्षणस्य एल्गोरिदम् इत्यस्य माध्यमेन औषधानां प्रभावस्य दुष्प्रभावस्य च अधिकसटीकरूपेण पूर्वानुमानं कर्तुं शक्यते, येन अनुसन्धानविकासचक्रं बहु लघु भवति, व्ययस्य न्यूनता च भवति तत्सह एआइ चिकित्सानिदानस्य अपि महतीं क्षमताम् दर्शयति । प्रतिबिम्बपरिचयस्य गहनशिक्षणप्रौद्योगिक्याः च साहाय्येन रोगस्य लक्षणं अधिकसटीकरूपेण चिह्नितुं शक्यते तथा च वैद्यानाम् अधिकविश्वसनीयनिदानस्य आधारः प्रदातुं शक्यते विश्वस्य प्रमुखा चिकित्साप्रौद्योगिकीकम्पनीरूपेण मेडट्रोनिकः एआइ चिकित्सासेवाक्षेत्रे अपि निरन्तरं अनुसंधानविकासनिवेशं वर्धयति तथा च बुद्धिमान् चिकित्सायन्त्राणां श्रृङ्खलां प्रारभते। बाजारप्रतिस्पर्धायाः दृष्ट्या एआइ-प्रौद्योगिक्याः अनुप्रयोगेन कम्पनीः विपण्यस्य आवश्यकताः अधिकतया अवगन्तुं, उत्पादानाम् सेवानां च अनुकूलनं कर्तुं शक्नुवन्ति । उपभोक्तृदत्तांशस्य विश्लेषणस्य माध्यमेन Fosun International लक्ष्यग्राहकानाम् सटीकं स्थानं ज्ञातुं शक्नोति तथा च औषध-उत्पादानाम् आरम्भं कर्तुं शक्नोति ये बाजारस्य आवश्यकतां अधिकतया पूरयन्ति। मेडट्रोनिकः वैश्विकविपण्ये प्रतिस्पर्धात्मकं लाभं निर्वाहयितुम् स्वस्य उन्नत-एआइ-प्रौद्योगिक्याः उपरि अवलम्बते । परन्तु एआइ-प्रौद्योगिक्याः विकासः सर्वं सुचारु-नौकायानं न भवति । दत्तांशगोपनीयतायाः सुरक्षायाश्च विषये बहवः आव्हानाः सन्ति । चिकित्सादत्तांशस्य बृहत् परिमाणे व्यक्तिगतगोपनीयता अन्तर्भवति यत् आँकडानां कानूनी संग्रहणं, भण्डारणं, उपयोगं च कथं सुनिश्चितं कर्तव्यं तत् समाधानं कर्तुं तत्कालीनसमस्या अभवत्। तस्मिन् एव काले एआइ-एल्गोरिदम्-इत्यस्य निष्पक्षतायाः पारदर्शितायाः च विषये अपि बहु ध्यानं आकर्षितम् अस्ति, रोगिणां अधिकारानां हितानाञ्च रक्षणार्थं प्रभावी नियामकतन्त्रस्य स्थापनायाः आवश्यकता वर्तते तदतिरिक्तं प्रतिभानां अभावः अपि औषध-उद्योगे एआइ-विकासं प्रतिबन्धयति इति महत्त्वपूर्णं कारकम् अस्ति । चिकित्साज्ञानं एआइ-प्रौद्योगिक्याः च व्यापकप्रतिभाः तुल्यकालिकरूपेण दुर्लभाः सन्ति, तथा च प्रौद्योगिकी-नवीनीकरणस्य अनुप्रयोगस्य च प्रवर्धनार्थं प्रतिभानां संवर्धनं परिचयं च कर्तुं कम्पनीभिः स्वप्रयत्नाः वर्धयितुं आवश्यकता वर्तते संक्षेपेण एआइ-प्रौद्योगिक्याः कारणात् फोसुन् इन्टरनेशनल् चेन् कियु, मेडट्रोनिक इत्यादीनां कम्पनीनां कृते नूतनाः अवसराः, चुनौतयः च आगताः सन्ति । भविष्ये विकासे केवलं निरन्तरं नवीनतां कृत्वा, सहकार्यं सुदृढं कृत्वा, सम्मुखीभूतानां समस्यानां समाधानं च कृत्वा एव वयं औषध-उद्योगस्य परिवर्तने अनुकूलस्थानं धारयितुं शक्नुमः, मानवस्वास्थ्ये च अधिकं योगदानं दातुं शक्नुमः |.

सारांशः - १.

अस्मिन् लेखे औषध-उद्योगे एआइ-प्रौद्योगिक्याः अनुप्रयोगस्य प्रभावस्य च चर्चा कृता अस्ति, यत्र औषधसंशोधनविकासयोः, चिकित्सानिदानं, विपण्यप्रतिस्पर्धा इत्यादिषु तस्य सकारात्मकभूमिका अपि सन्ति, अत्र आँकडागोपनीयता, प्रतिभायाः अभावः इत्यादीनां चुनौतयः अपि दर्शिताः सन्ति