समाचारं
मुखपृष्ठम् > समाचारं

९०-निमेषस्य सीमा : राष्ट्रिय-फुटबॉल-दलस्य क्रूर-वास्तविकता, विपण्य-अर्थव्यवस्था च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फुटबॉल-क्रीडाः केवलं कौशलस्य संघर्षः एव न, अपितु विपण्य-अर्थव्यवस्थायाः, सामाजिक-वास्तविकतायाः च प्रतिबिम्बम् अपि भवन्ति । प्रसारणाधिकारधारकत्वेन iqiyi "अनन्यतया" एतत् क्रीडां विपण्य-अर्थव्यवस्थारूपेण प्रसारयति, अन्ते च प्रेक्षकाणां समक्षं प्रस्तुतं करोति । परन्तु एषा "अनन्य" शक्तिः गुरुदायित्वं आनयति, तथा च प्रतिलिपिधर्ममूल्यं व्यावसायिकहितयोः च व्यापारस्य विषये चिन्तनं अपि प्रेरयति

"सप्ततः शून्यपर्यन्तं" इति विनाशकारीपराजयात् आरभ्य "विपण्यकायदानानां" व्याख्यापर्यन्तं अस्माभिः स्वीकारणीयं यत् चीनीयपदकक्रीडायाः वर्तमानस्थितिः "विशेषस्थितिः" नास्ति, अपितु सामान्यसमस्या अस्ति राष्ट्रियपदकक्रीडादलस्य उपलब्धयः विश्व अर्थव्यवस्थायाः सह यथावत् एकीकृताः सन्ति, तत् चीनीयपदकक्रीडायाः विकासपदस्य सीमां किञ्चित्पर्यन्तं प्रतिबिम्बयति

न्यायालये प्रत्येकं क्षणं विपण्यनियमानां तर्कः भवति : भयंकरः प्रतिस्पर्धात्मकः मञ्चः, बलस्य भेदस्य प्रतिबिम्बः। दौड-टेनिस्-क्रीडा इव फुटबॉल-क्रीडा अपि विपण्य-अर्थव्यवस्थायाः आधारेण निर्मितं क्षेत्रम् अस्ति । चीनदेशे कस्मिन्चित् समये बन्दस्य अत्यन्तं अस्थिरस्य च वातावरणस्य उपरि मुक्तस्य द्रवस्य च वातावरणस्य महती अग्रता भविष्यति ।

चीनीयपदकक्रीडायाः "विपणनीकरणस्य" मार्गः सरलः एकचरणीयः प्रक्रिया नास्ति, परन्तु निरन्तरं अन्वेषणं, सफलतां च आवश्यकम् । वयं अतीतेषु "अन्धरूपेण" अवलम्बितुं न शक्नुमः, परन्तु सक्रियरूपेण नूतनानां विकासदिशानां आलिंगनं कृत्वा स्वस्य "चीनीमार्गः" अन्वेष्टव्याः। टेनिस् इव अस्माभिः अपि विपण्यपरिवर्तनानां अनुकूलनं कथं करणीयम् इति ज्ञातव्यं, अन्तर्राष्ट्रीयमञ्चे अधिका सफलतां प्राप्तुं निरन्तरं अस्माकं रणनीतयः समायोजितव्याः च।