समाचारं
मुखपृष्ठम् > समाचारं

उच्चस्तरीयाः होटलानि, नूतनयुगे स्वकीयं स्थानं अन्विष्य

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतेषां समृद्धीनां पृष्ठतः तु बहवः आव्हानाः निहिताः सन्ति । व्यापारविपण्यं संकुचति, सम्मेलनप्रदर्शनविपण्यं संकुचति, उच्चस्तरीयहोटेलानि च नाजुकविपण्यस्य सम्मुखीभवन्ति। ये होटलानि व्यावसायिकस्वागतं, सम्मेलनानि, प्रदर्शनानि च मुख्यग्राहकसमूहरूपेण अवलम्बन्ते, तेषां आर्थिकवातावरणे परिवर्तनस्य नूतनानां आव्हानानां सामना कर्तव्यः भवति

परन्तु चुनौतीपूर्णवातावरणे अपि उच्चस्तरीयहोटेलानां अद्वितीयं मूल्यं क्षमता च अस्ति । केचन होटलानि अद्यापि अनुकूलितसञ्चालनरणनीतिषु अवलम्ब्य, नूतनानां उपभोक्तृप्रवृत्तीनां ग्रहणं कृत्वा, विपण्यपरिवर्तनस्य सक्रियरूपेण प्रतिक्रियां दत्त्वा स्वस्य प्रतिस्पर्धात्मकं लाभं निर्वाहयितुं समर्थाः सन्ति, अन्ये होटेलाः भूभागस्य, व्यापारप्रतिमानस्य इत्यादीनां कारणानां कारणेन परिवर्तनस्य, कठिनतायाः च सामनां कुर्वन्ति

अङ्कीयसञ्चालनस्य अन्वेषणेन, भोजनानुपातेन च उच्चस्तरीयहोटेलेषु नूतनाः अवसराः प्राप्ताः । निवेशविपण्यं भेदस्य दोलनसमायोजनस्य च सामनां कुर्वन् अस्ति, नूतनाः स्वामिनः अपि उद्भवन्ति, येन नूतनाः विकासदिशाः आनयन्ति।

परन्तु उच्चस्तरीयहोटेलविपण्यं केवलं “निराकरणं” “परिवर्तनं” वा न भवति । अनेकाः होटेलाः विपण्यपरीक्षां अनुभवित्वा नूतनान् अवसरान् प्रवर्तयिष्यन्ति, स्वस्य जीवनशक्तिं पुनः प्राप्नुयुः, स्वकीयं स्थानं च अन्वेषयिष्यन्ति । एतत् अपि स्वस्य मूल्यस्य पुनः परीक्षणं चिन्तनं च भवति ।

आशास्ति यत् एतानि आव्हानानि नूतनानि विकल्पानि, नूतनानि आरम्भबिन्दवः, नूतनानि अवसरानि, नूतनं भविष्यं च आनयिष्यन्ति।