한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पूर्वं विपण्यां मौताई-समूहस्य कुल-आपूर्तिः सीमितः आसीत्, तथा च वस्तूनि दुर्लभानि महत् च आसन्, येन महत् मूल्य-अन्तरं वित्तीय-गुणं च निर्मितम्, निवेशं, संग्रहण-व्यवहारं च आकर्षयति स्म, विशाल-सामाजिक-सूची-माङ्गं च चालयति स्म परन्तु यथा यथा मौतैः वर्षे वर्षे उत्पादनस्य विस्तारं करोति तथा च घरेलु अर्थव्यवस्थायाः उपभोगस्य स्थितिः परिवर्तते तथा तथा एषः स्थिरः प्रतीयमानः विपण्य-आपूर्ति-माङ्ग-सम्बन्धः परिवर्तयितुं आरभते यदा मौतई इत्यस्य मूल्यं स्थिरं कर्तुं कठिनं भवति तदा सामाजिकसूचीयां उतार-चढावः अपि भविष्यति ।
ई-वाणिज्य-मञ्चः अन्यः नूतनः चरः अस्ति, अफलाइन-मद्यमूल्यव्यवस्थायां तस्य प्रभावः अपि नूतनः समस्या अभवत् । डौयिन् मञ्चेन दशकोटि युआन् अनुदानं प्रारब्धम्, वुलियान्ग्ये पुवु इत्यस्य मूल्यं ८४५ युआन्/बोतलं तथा गुओजियाओ १५७३ इत्यस्य मूल्यं ८१० युआन्/बोतलं यावत् अनुदानं दत्तवान्, यत् बाजारस्य खुदरामूल्यात् दूरं न्यूनम् अस्ति एषः व्यवहारः उपभोक्तृणां गुणवत्ता-मूल्य-अनुपातस्य अनुसरणस्य तथा उच्चस्तरीय-विपण्यस्य निर्वाहार्थं उच्चस्तरीय-प्रयत्नार्थं च वाइन-कम्पनीनां, विशेषतः प्रसिद्धानां वाइन-कम्पनीनां व्यावसायिक-आवश्यकतानां च मध्ये विरोधाभासं प्रतिबिम्बयति
विपण्यविश्लेषकाः मन्यन्ते यत् विपण्यपुनर्प्राप्तिः अपेक्षितापेक्षया न्यूना इति समस्यायाः अतिरिक्तं ई-वाणिज्यमञ्चैः मूल्यक्षयस्य निर्मातृभिः मूल्यस्थिरीकरणस्य च विरोधाभासः अपि एकः प्रमुखः विषयः अस्ति यस्य समाधानं अल्पकालीनरूपेण कर्तुं कठिनम् अस्ति। दीर्घकालं यावत् उपभोक्तृमूल्यसंवेदनशीलतायां परिवर्तनस्य कारणेन, मद्यकम्पनीनां उच्चस्तरीयविपण्यमागधां निर्वाहयितुम् आवश्यकता च अस्ति । महामारीतः आरभ्य मद्यविपण्यस्य समायोजनं अन्येषां उपभोक्तृवर्गाणां समायोजनात् स्पष्टतया पश्चात्तापं कृतवान्, येन समायोजनस्य गभीरता अधिका भविष्यति, यस्मात् मद्यकम्पनीनां सज्जता आवश्यकी भवति, कष्टानां सामना कर्तुं च अपेक्षितम्।
परन्तु मौतई इत्यस्य भ्रमः न केवलं आर्थिक-विपण्यकारकैः निर्धारितः भवति, अपितु सांस्कृतिकसामाजिककारकाणां प्रभावस्य विषये अपि विचारः करणीयः । जनाः मद्यस्य विशिष्टप्रसङ्गैः भावनाभिः च सह सम्बद्धं कर्तुं अभ्यस्ताः भवन्ति, येन मद्यपानव्यवहारः जीवनदर्शनेन सह निकटतया सम्बद्धः भवति । अस्याः भावनात्मकस्य आवश्यकतायाः सामाजिकवातावरणस्य च संयुक्तप्रभावः मौतई-नगरस्य मूल्यप्रवृत्तिषु प्रभावं करिष्यति ।